पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लक्रयापादः । 5 प्रथमानीतंचनीचव्यालार्धनुयैव ! कथम, एवं हि तत्र दैशिकं - कथ्यमण्डलकल!भिः कर्तुयाभिः कङ्कनफला व्यामधेनुर्या लभ्यन्ते, तदविशिष्टचनीचवृत्तव्यासार्धतुल्याभिः अल्झभिः क्षयक इन् ि।तदविशिष्ट मन्यफलं व्यासार्थं हस्व करेन हृष्यः । पूर्वं तु केश्य अन्धकलमविं शिश्न करान, ईस्य व्युझथह्मवष्टभ्यफल ! तव व्यासाधन हेस्वः कणेन हुन यूनुस्यमेव र ’. यत उभयत्र शक्रसभमथ वैश्रीयं स्यात् । एतदुक्तं महाभस्यभ:ध्व-कृतेऽपि पुनस्तावदेवे'ति ! तस्मा- न्मन्दकमयि भुजाफलं न कर्णलक्ष्यम् केवलमेव मध्यमें संक्रार्यम् | शीत्रे तु कर्णवशाद् उच्चनीचवृत्तस्य वृद्धिह्लभस्व सकृदेव कर्णः कार्यः । भुज(कलमपि व्यामद्येन हृत्वा कईन = -मत्र चप फार्थ । यदा पुनरु च्चदेकराश्यधिकं मध्यमं तदेक एक? व! राशिः केन्झ् । तदा प्रतिम एडल उच्चरज्ञान प्रायः ग्रनर अहं वरय ! श्यामण्डल- िप्राग करश्यन्तरिते मर्यं कृत्वा स्वेचनीचवृत्तस्यासईन वृत्तमालिखेत् । कक्ष्या मण्डलकेन्द्रात् पुनः अतिमण्डलस्थश्रह्मापियों रेखां कुर्यान् ! सा स्फुटेरेखा। तस्यां सथैवैकत्र ज्योतिश्चक्रक़ला, कमण्डलकन्द्रदेव प्रवृत्तत्वात् । तस्याः ! भगोलमध्यमेव हिं कक्ष्यामण्डलम्ध्यम् । एवं कक्ष्यामण्डलकेन्द्रा देव प्रवृत्ता तदुच्चनीचकेन्द्रानुसारिणी उच्चनीचवृत्तापरपरिध्यन्ता या रेखा सा मध्यरेखा । तpापि सवत्रकेन ज्योतिश्चक्रकला, भगोलमध्यप्रवृत्तत्वादेव । तत्र कश्यामण्डलं कन्दभुज्य च लख्य } उच्चप्रदशनुभयत एकाइय न्तरिप्रदेशेभयाग्रां रेखां लिखत् । तदधमष्टमी ज्या । सैव तदान केन्द्र भुजज्या । सा च प्रतिमण्डलकलाभिस्तुल्यकाभिः प्रमितैवनैव भगोल कलाशमिता । कक्ष्यामण्डलेऽप्युच्चप्रंदंशमभितो राशिद्वयसमस्तज्या व्यासा धतुल्या लख्या । तदर्थमेव तद्गताभिं भुज । एवमेते उभे अपि तुल्यप रिमाणे । सा ज्योतिश्चक्रलाभमिता च, कक्ष्यामण्डलुभगोलनाभिगतत्वात् । उभयत्रापि भुजाकेन्द्रान्तरालं कोटिः । ते अपि केन्द्रकटिष्यतुल्ये । एव भुश्चनीचवृतेऽपि द्वादशधा विभक्तं मध्यरेखभत उभयभागेऽपेि तद्द्वादशां शतुल्यान्तरे बिन्दुद्वयं कृत्वा तत्र्यप्रार्षिण रेखां कुर्यात् । तदर्थं भुज ३ भे & पाठः. ४. 'थि द” क्र. पाठः १. ‘हू' क. । :