पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः । ४७ R तत्र तत्र विपरीतंकर्मणानतेिन कक्ष्याव्यासार्धेन त्रिज्यातुल्येन स्फुठकक्ष्या व्यासार्थेन च कर्म कार्यम् । तचोक्तमस्मदाचारैः ‘सर्वत्र विष्कम्भदलं श्रुतौ वा व्यासार्धके स्याद् विपरीतकर्णः । ” एतेनैव मषकेन मिताभ्यां मध्यस्फुटकाव्यासार्थाभ्यां कर्म कार्यम् इ त्येव नियमः, न पुनर्भयकेन संव्व तुल्येन भाव्यमिति च । एवं सत्यति लाघवं स्यादित्येवकारेण योत्यते । सकृत्कणीनयने चार प्रकार अस्मा भिरवगताः श्रुतश्च । पुनस्य/णां माधवोक्ताः श्लोकाः विस्तृतिदलदोःफलकृनियुतिपदं कोटिफलविहीनयुतम् । केन्द्रे मृगककिंगते स खलु विपर्ययवृतो भवेत् कर्णः । तेन हृता त्रिज्याकृतिरयत्वविहितोऽविशेषकर्णः स्यात् । इत्येकः प्रकारः । अन्यदपि कमीम्माभिपन्यभ्यमानं श्रुत्वाढ्येन कौषीत (कि)नानुष्टुभा निद्वभ } “स्वोचे(न)मध्यमाक्रम्य भुज्यन्न त्रिचीवका । स्त्रोचहीनस्फुटार्कश्श दोज्यीभक्ता श्रुतिभवंत् । इति । तद्विषयमप्यनुष्टवन्तरं माधवोक्तं मूषिकदेशजादू दैवज्ञ पथ्टत श्रुतं मया - ‘'मध्यतः स्फुटतोचमुज्झित्वा तद्भुजे उभे । गृहीत्वा (खात्रयोः ? दोर्यया) त्रिज्या हतान्स्याप्ता मृतिर्भवेत् । इति । तस्य दूषणं चोवाच कश्चित् तत्रस्यः-- एवं सति (चन्द्रुन्चनीचस मयोः कर्ण(स्य त्रि? त्रिज्यातुल्यत्वमापेति । तेन शून्यपरिकर्मीनभिज्ञोऽय मित्यस्माभिरवगतम् । कथं पुनः शून्यपारिकर्मणैतद् दूर्वाणं परिह्रियते । तच्च भास्करेण प्रदर्शित “खगुणश्चिन्स्यश्च शेषविधौ । शून्ये गुपके जाते खं हार चेत् पुनस्त(था ? द) राशिः । अविकृत एव ज्ञेयः ” इति । यद्यपि ग्रहस्योचसाम्ये मध्यमस्फुटभुजे उभे अपि शून्ये, तथापि तयोर्गुणकारमूतयोरनया युक्त्या विशेषः स्यात् । यतश्चन्द्रतुङ्गयोः साम्येऽपि १. तेन' ख- देठ . २ ‘त’ क- षष्ठः३. ‘ग’ ख. पाठ , १ ॥

=

= =

=

== =

=

=

==

=

=