पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8', कालक्रियापदं । ‘अकॅन्द्वः स्फुट(ते ? तो) मृद्वरहित दो:कोटिजाते फले नील ककिंसृगादित विनिमयेन्द्रीय कार्यं सकृत्। त्रिज्यादोःफलघाततः श्रुतिहतं थापीकृतं न स्फुटं केन्द्र मेषतुलादिके धनमृणं तन्मध्यसिद्धये ।' इति । अत्रापि प्रतिमण्डल्यासार्धमेव कर्णवृभकलक्षमिते मृगकदित विनिमयेन कोटिफ़लं व्यासार्थं संस्कृत्य तस्य स्फुटभुजाफलस्य च चर्गयोगं मूलीकृत्य कर्णवदेवानयते । उच्चनम्फुटदलस्य भुजात्वात् । तत्कोटि फलसंस्कृनस्फुटकक्ष्यात्रयसर्थस्य कोटित्वं च प्रतिमण्डलयमधस्य अथवा च युज्यते एव कल्पयितुम् । कथम् । कक्ष्यामण्डलकेन्द्रात् प्रभृति प्रति मण्डलस्थग्रहविम्यमध्यान्तं हि स्फुटकक्ष्याव्यासार्धम् । कर्णमण्डलगतस्फुट- सूत्रोच्चनीचरेखान्तरालया च स्फुटभुजाच्या । सा चत्रोचनीचरखग्रा स्फुटग्रहात् प्रवृत्ता कल्प्यते । ततः स्फुटसूत्रमेवास्य पदादिगतं व्यासार्धम्।। उच्चनीचरेखाभग एव कर्णः)। कक्ष्यामण्डलॅमध्यस्थोचनीचवृत्तेऽपि भुज फलम् उचनीचरेखप्रस्पृष्टम् । कोठिफलं च तत्केन्द्रान्तरालं स्फुटसूत्रगतम् । मकरादौ तदूनं व्यासार्थं कोटिः । भुजाफलं च भुजा । ततस्तद्वर्गयोगमूलं कर्णः । तस्य भुजास्पृष्टाग्रस्थ उच्चरेखामन्दपरिधिस्थयोगगतस्त्रदेव प्रतिम ण्डलनाभिगतत्वम् , इतराग्रस्य ग्रहादधिकत्वादेव प्रतिमण्डलपरिध्यन्तत्वं च सिद्धम् । तच्च त्रिज्यासाम्याभावश्च कर्णमण्डलाभ्रमितत्वादेव बृज्यते । मकरादौ कर्णकलानां महत्वाद् अस्याल्पसङ्ख्यत्वं कर्यादौ तासामल्प त्वाद् अस्य त्रिज्यातोऽधिकसङ्ख्यत्वं च स्यात् । तदानीं कोटिफलस्य स्फुटसूत्रय्यासे ग्रहराहितार्थगतत्वात् क्षेष्यता । भुजाकोटफलयोः कर्यादौ प्रहपरिभाभगतत्वं च प्रतिमण्डलकेन्द्रावधिकवाय कर्णस्य । उच्चनीचवु तोचभाग एव हि सदा प्रतिमण्डलकेन्द्र | अतो मकरादौ प्रहस्पृष्टव्यासार्थं कोटिफलोनमेव कोटि(ः), तागगतत्वात् भुजाफलस्य । कफ्र्यादौ ग्रहस्ट् धूच्यासार्धाद् बहिर्गतत्वात् कोटिफलं योज्यम् । एवमानीतस्य कर्णस्यात्र हार कत्वं मध्यकक्ष्याभ्यासार्थत्वात् , गुणकारत्वं च व्यासार्धय कर्णस्थानीयत्वात् तस्य । तदुक्तं—त्रिज्यादोःफलवाततः श्रुतिहुतं चापीकृतम्’ इति । कीड- १. तिफलं चा' क. पाठः २. ‘ते झर्किमृगदि' ख. पाठः. ३. ‘ते एवं ऊ' ४. ‘लस्थेदो’ क, पाठः • _५, ‘या’ ख. पाठः वि. ।