पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 निवेदना । द्वितीयोऽयं भागः सभाष्यस्यार्यभटीयस्य । यत् पूर्वमितोऽधिकरणाद् गायकेरलनीलकण्ठसोमसुचविरचितभाष्योपेतं प्रथमसम्पुटात्मना प्राकाशि । ‘आर्यभटस्त्रीणि गदति गणितं कालक्रियां गोलम् । इति प्रतिज्ञानुरोधेन कालक्रियानिरूपणमिह प्रस्तुतम् । बेहुमुखाभिरुपपतिभिः प्रपञ्चनीयमर्थं मनसिकृत्य बुगुलिकामना निर्मितस्य कतिपयसूत्रबद्धस्यारय कालक्रियापादय सप्रमाणं सोदाहरणं च क्रियमाणं विवरणमसामान्यं कमप्य नुग्रहमाविष्करोति ज्योतिषलेकय । विशिष्य च ग्रहपरीक्षणे प्रचामचर्या णामुच्चयचा गतीरुपयरय फूलकषाभिश्चञ्चभिरात्मसिद्धान्तं साधूकुर्वतोऽस्य भाष्यकारस्य प्रपञ्चनपद्धतयोऽत्यन्तायामृताय । अन्यच्च–पाश्चर्यवत् परै रत्या अपि हैन्दवीय आचर्यवर्याः स्वतन्त्रैर्ध-मैत्रहगणितविज्ञानेषु सूक्ष्मेक्षिका भाजनमभूद्यिपि विशकलय्य विशदयदिदमनन्यसामान्यं भाष्ये केरलीयाम्_ मस्माकमभिमानय मनाधिकाय सम्पद्यते । एवंरीत्य भूयस्तरां वर्णनीयमहि स्नोऽस्य नीळ कण्ठ सोमयाजिनो भाष्यकारस्य प्रागभ्युपूरणीः पीरन्तिमभा गतथा प्रचिकाशयिषितस्य गोलपादस्योपोद्धातावसरे प्रवेशयितुमुत्सहमानोऽस्मि सद्यो विरमासि । एतत्प्रकाशनोपयोगिन्यौ मातृके वे अपि अरमःमहाराजप्रस्थशीये एवेयपरोऽयमभिमानः । अनन्तशयनम् , १५-१२-१०६. } के. साम्चशिवशास्त्री.