पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कथम् । चापरातिसम्बन्धिज्यागत्यानयने यत्रैराशिकसुतं ज्यागत्या चा- पगत्लानयने तद्विपरीतं कर्म कार्यम् । तत्र पूर्वोक्ते कर्मणि त्रैराशिक दूयेन या दोःफलगतिरानी(त ? ता त) व्यासार्धेन हत्वा दोश्फलकोब्या हृत्वा तचापगतिर्लभ्या । तत्रेदं त्रैराशिकं -- यदि दोःफलकोट्यानिज्या- तुल्यः कर्णः, तदा दोफळखण्डज्याभूतायाः तद्गतेर्दिनदोःफलखण्डास नयास्तचपभूतः कर्णः कियानति । पूर्वत्र केन्द्रगतेर्गत्यानय(न? ने) व्यासार्थं हारः, इह तु गुणकारः । ततस्तेन गुणनं हरणं च कार्यम् । उभयस्मिन् कृतेऽप्यकृतेऽपि विशेषाभावात् ! अतोऽत्र केन्द्रगतेः कोटि फळगुणनं दो फलकोव्या हरणं चैव वाच्यं दोःफलचापगतेः सिद्धय र्थम् । केन्द्रं कर्यादिगते दिनमध्यमगतौ क्षेप्यैव सा, कक्ष्यामण्डलपरिधि- स्योचनीचवृत्तनाभेस्तत्परिधे ग्रहस्य च गत्योरेकदिकत्वात् । तयोर्विपरीत दिग्गतित्वात् मकरादै वियोगः कार्यः । शैत्रयव्यावृत्यर्थमिह चन्द्रग्रहणम्। तस्यैव च मान्दे मध्यमकेन्द्रयोगयोगेंदात् केन्द्रभोगस्य कोटिफळगुण्य वोक्ते(च १ ४)। “कर्णभुक्तिः स्फुटेयत्र व्याख्याने पारमेश्वरे । व्यासार्धसै कोटिवर्गातै कर्येणादाखुणं धनम् । कोव्यां तनयुग् व्यासदलं गतिव १ वि)धौ श्रुतिः । प्रकारान्तरमाहैवं सूक्ष्मभुक्तिप्रसिद्धये । गुरूणां मे पितत्रापि स्थौल्यान्मत्सरिणोदिते । परमेश्वरत च्छिष्या नैव वेलागतिं विदुः । इति कौषीतकी श्रुत्वा नेत्रनारायणः प्रभुः। मघं न्यवेदयत् तस्मै तदैवं प्रत्यपादयम् । कमी वेलागतौ सर्वमभिगम्यापदं गुरून् । परमेश्वरपुत्रा मे गुरवस्तं द्विजं प्रति । (श)हुर्वाक्यमितीहस्य सम्बन्धः सुच्यतेऽपि वा । एषा गतिः प्रतिक्षणं भितैव । तस्यां न विशीर्यते इढत्वादस्याः । किं च स्फुटेऽप्येतद्यषः प्रसज्येत, यदि वर्तमानखण्डज्यया चापखण्डस्य ज्याखण्ड १. ‘या’ २. ‘स, २• ‘नू’ क. पाठः४. ‘टे दोषः' . पापाBः