पृष्ठम्:आर्यभटीयम्.djvu/100

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

έες गणितपादे [ गणित० समायामवनौ चक्र’व्यासार्धेन 'जलेवल' (3438) प्रमाणेनांगुलतया कल्पितेन वृत्तमालिख्य पूर्वापरदक्षिणोत्तररेखे कुर्यात् । एवं चतुर्धा खण्डित: परिधिर्भवति । तानि पादान्युच्यन्ते । ततः पूर्वार्धस्थं पदद्वयमेकैकं चतुर्विशतिधा खण्डयेत्। ततः पूर्वदिक्स्थात् पदसन्धेरुभयतः' एकैको खण्डमपसृत्य तत्तदन्तयोर्दक्षिणोत्तरायतं सूत्रं प्रसार्य रेखां कुर्यात् । सा चापद्वयस्य ज्या भवति । पुनरप्येर्ककमपसृत्यापसृत्य' द्वाविंशति रेखां लिखेत् । दक्षिणोत्तररेखेव' चतुर्विशी रेखा' । एताश्च द्विचतुष्षडष्टादीनां ग्रष्टचत्वारिंशत्पर्यन्तानां युग्मचापानां ज्या: *चतुविशतिः समचापज्या' उच्यन्ते । तासामर्धानि पूर्वापररेखावच्छिन्नानि तस्या उत्तरतो दक्षिणतश्च खण्डिता"न्येकपदगतानि" समचापज्यार्धानि । तत्र पूर्वपूर्वशोधनशिष्टानि चतुविंशतिज्यार्धखण्डानि मख्यादिसूत्रोपदिष्टानि । तत्र परिध्यवगाहः काष्ठं चापं चोच्यते । व्यासावगाहश्शरः । स च ज्याधनुर्मध्यान्तरम् । एवं स्थिते सूत्रं व्याख्यायते । समवृत्तपरिधे पादं चतुर्भागं छिन्द्यात्' चतुविंशतिधा खण्डयित्वा तावती रेखाः लिखेत् । ता रेखाः' त्रिभुजाच्चतुर्भुजाच्च' क्षेत्रान्निष्पन्नानि यथेष्टानि संमचापज्यार्धानि भवन्ति । विष्कम्भार्धे ज्ञाते सतीति शेषः । तद्यथा-पूर्वप्रदशिते वृत्ते या पूर्वदिग्’’भागादष्टमी रेखा परिधे: षड्भागस्य राशिद्वयस्य समषोडशचापात्मकस्य ज्या सा' विष्कम्भार्धतुल्या परिधेः षड्भागज्या विष्कम्भार्धेन सा तुल्या । (ग्रार्य० गणित० 9) satsu T-1. B. C. ath 2. B. Om. : E. दिग्भागात् 4. D. Riza A. D. om. one 3qqką A. B. C. दक्षिणोत्तरे रेखव D. E. चतुर्विशतिरेखा B. C. D. add here qaid T: B. Hapl. om. STI veter waitiqugift, two lines below. 10. D. om. tāfsf 11. E. om. एकपदगतानि 12. D. Gap for HTristi førEIII - 13. A. èTTST: 14. B. Hapl. om. first r[egistr]BT 15. E. om. for 16. E. om... rrt