पृष्ठम्:आर्यभटीयम्.djvu/102

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o गणितपादे गणित० (3177). एतद् व्यासार्धादपास्य शेष 'काष्ठषट्कशर' इत्यादिप्रक्रियया अन्यान्यपि ज्यार्धान्युत्पादयितव्यानि । तानि च क्रमेणाङ्कतो लिख्यन्ते– (1) 225 (7) 1520 (3) 2585 (19) 3256 (2) 449 (8) 1719 (14) 2728 (20) 3321 (3) 671 (9) 1910 (15) 2859 (21) 3372 (4) 890 (10) 2093 (16). 2978 (22) 3409 (5) 1105 (11) 2267 (17) 3084 (23) 3431 (6) 1315 (12) 2431 (18) 3177 (24) 3438 एवमेतानि समचापज्याधीनि चतुर्विशतिरुत्पादितानि । ननु चतुविशतिज्यार्धानीतिं कथमेष नियमः, यतः' वहुधा विच्छेत्तुं शक्यते समवृत्तपरिधिपाद: । उच्यते-अत्र हि भुजाकोटिकर्णकल्पनया जीवाखण्डान्युत्पाद्यन्ते । ग्रतो यावद्धा खण्डिते परिधौ काष्ठं ज्यार्ध च समपरिमाणं भवति, तावद्धा खण्डनमेव प्रयोजनवत् , ततो न्यूने चापे तदनुपातेन ज्यार्धसिद्धेः । ग्रतो यावच्चापतुल्यमाद्यज्यार्ध° भवति तावद्धैव* परिधिश्छेत्तव्यः । चतुविंशतिधा चापखण्डने कृते प्रथमज्यार्ध चापं च तुल्यसंख्यं जातम् । श्रप्रतस्तत्रैव खण्डनं पर्यवसितं, यतः कलारूपाणि ज्यार्धखण्डानि* आचायण दर्शितानि, विकलारूपत्वे हि तदनुगुण खण्डन कर्तव्यमिति । एवमेकादश सूत्रम्। ११ । | खण्डज्याः | एवमुत्पादितैज्यार्धेज्यखण्डानां गीत्युपदिष्टानामानयनमार्ययाऽऽह-- प्रथमाच्चापज्यार्धाद् यैरूनं खण्डितं द्वितीयार्धम् । तत्प्रथमज्यार्धाशै स्तैस्तैरूनानि शेषाणि ॥ १२ || terrieqT-1. B. C. D. Iqif 2. A. B. C. ग्राद्य ज्यार्घ 3. D. तावर्तव 4. E. ज्याखण्डानि 5. B. C. रूपात्वेन