पृष्ठम्:आर्यभटीयम्.djvu/103

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १२ ] USKRIFT: ኳፃ प्रथमादाद्यात् चापज्यार्धात् । चापमेव ज्यार्ध चापज्यार्धम् । तत्र हि ज्यार्ध चापसमं भवति । तस्मादाद्याच्चापार्धात् । ये’, तैस्तैरिति वीप्सादर्शनादत्त्रापि वीप्सा द्रष्टव्या, यैर्यै रूपैः खण्डितं पृथक्कृतं द्वितीयार्धं द्वितीयज्यार्धम् , ऊन हीन भवति, तैस्त रूपैराद्यादेव हीनानि भवन्ति शेषाणि ज्यार्धखण्डानि । किञ्च-तत्प्रथमज्यार्धाशैश्च तस्मादखण्डिताद् द्वितीयज्यार्धात् प्रथमज्यार्धेन मख्या विभज्य लब्धं फलं च यथासंख्यं ऊनानि भवन्ति शेषाणि खण्डानि । यत्रैकहानिः सम्भवति तत्र सैव कर्तव्या । यत्रोभयं सम्भवति तत्रोभयं कर्तव्यम् । द्वितीयज्यार्धशब्देन प्रथमव्यतिरिक्त*ज्ञात*ज्याखण्डमुच्यते । एतदुक्तं भवति—श्राद्यज्यार्धखण्डं चापेन मख्या तुल्यमेवेति पूर्व*सूत्रे दशितम् । इतरेषां तस्मान्न्यूनत्वे कारणद्वयमुक्तम्—स्वपूर्वस्माज्ज्यार्धान्मख्याप्तलक्षणम , तस्य खण्डितस्य चापमखिन्यूनतालक्षणं च । ग्रत्र द्वितीये पूर्वखण्डस्य चापमखिन्यूनताभावात्तल्लक्षणहानिर्नास्ति । इतरतु सम्भवति । तेन आद्यज्यार्ध स्वपूर्वस्मिस्तेनैव विभक्ते लब्धमेकम् 1. तेन हीनं” प्रथमज्यार्धं द्वितीयज्यार्धखण्डं° भवति । तच्च ‘भूखरः” (224). तृतीय*प्रभृतीनां सर्वेषामुभयं सम्भवति । तद्यथा-द्वितीयखण्डस्य ग्राद्याद हानिः 1. द्वितीयज्यार्धमेतत् 449, मख्या हृत्वा' लब्धं"ट्टे रूपे 2. ग्राभ्यां पूर्वहान्या रूपेण च 1, त्रिभिः 3, ऊनमाद्य तृतीयज्या[र्ध]खण्डं" भवति '। तच्च 'खरारिः' (222). ग्रस्य ग्राद्याद हानि: 3. तृतीयज्यार्धमेतत् 671, मख्या विभज्य लब्धमधधिक्येन त्रीणि 3. एवं रूपषट्केन हीनमाद्यं चतुर्थज्याखण्डं भवति । तच्च ‘धीपरः' (219). एवमन्यान्यपि ज्याखण्डान्युत्पादयितव्यानि । तानि यथासिद्धान्येव गीतिकायामुपदिष्टानि । ननु पूर्वपूर्वशोधनेनैव ज्याखण्डान्युत्पादयितुं शक्यानि । किंमथोंऽयं प्रयासः ? सत्यम् । तदानयने गणितमप्यस्तीति प्रदर्शनार्थमिदं श्रार्यासूत्रमारब्ध"मिति' । एवं द्वादशं सूत्रम्। १२। व्याख्या-1. D. E. लब्धफर्ल: 2. D. व्यतिरिक्तं 3. D. om. FiTTTT 4. A. B. C. om. qå 5. A. B. C. festi 6. B. C. D. TOTSUS 7. C. वीरारि: 8. C. fairfa 9. D. om. ēFąr 10. D. adds stfeat 11. All mss. read only 524 a US 12. D. STRse, 13. E. सत्यम् । तदानयने गणितस्य रूपेण च त्रिभिः 3, ऊनमाद्यतृतीयज्याखण्डो भवति । तच्च ‘खोखरः' (222). श्रप्रस्यार्धानि 3. तृतीयज्यार्धमैतत् 671, मख्या लब्धमधधिक्येन श्रीणि 3. एवं रूपकमप्यस्तीति प्रदर्शनार्थमिदमार्यासूत्रमारब्धमिति ।