पृष्ठम्:आर्यभटीयम्.djvu/108

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ሂዩ गणितपादे [ गणित ०. यश्च भुजाया वर्गः, यश्च कोटेर्वर्गः, तयोर्योगः कर्णवर्गः ॥ तस्य मूलं कणों भवति । उद्देशक:- त्रिचतुष्कायताश्रस्य पञ्चबाहोः समस्य च ॥ षडष्टक्वर्धलम्बस्य व्यश्रस्य च वद श्रुतिम् । 5 s Zgo 5す 3 5 今- ബ परिलेख: 15 प्रथमन्यासः"-3, 4. अनयोर्वगौं 9, 16. अनयोयोंग: 25. अस्य मूल समन्यासः 5, 5. वगाँ 25, 25. योग: 50. करणीगतोऽयं कर्णः । त्रिभुजस्य भूम्यर्धं 6 लम्बः* 8. वगाँ 36, 64. ग्रनयोर्योगः 100. ग्रस्य मूलं कर्णः 10. एवं कर्णस्येतरयोरेकस्य च* ज्ञाने सति तयोर्वर्गविशेषमूलमन्यद्' भवतीत्यर्थात् सिद्ध भवति' । [ ज्याघ: ] वृत्तक्षेत्रे शरज्ञाने सति ज्याप्रदर्शनार्थमार्यापश्चार्धमाह"- va वृत्ते शरसंवगाँ S- e ऽधेज्यावगः स खलु धनुषोः ॥ १७ ॥ YDLSSASS LS LS LLSDDDDS DDS 2. D. E. FIFEdi: 3. B. om... taf 4. E. मूलमितरत् 5. D. E. sfit for Taft 6. B, C. पश्चार्जेनाह ; D. मपराधोंनाह