पृष्ठम्:आर्यभटीयम्.djvu/117

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २६ ] त्रैराशिकम् 铁以 त्रिराशिसाध्य यद् गणितकर्म तत् त्रैराशिकम् । तस्मिन् फलराशिमिच्छाराशिना हतं कृत्वा' तस्मात् प्रमाणराशिना विभज्य लब्धमिदमिच्छाफलं स्यात् ॥ प्रत्र हीयं वाचोयुक्तिः -एतावद्भिरेतावन्ति लभ्यन्ते, एतावद्भिः कियन्तीति । तत्र* प्रथमः प्रमाणराशिः, द्वितीयः फलराशिः, तृतीय इच्छाराशिः । तैश्चतुर्थो राशि: साध्यते । उद्देशकः-- पर्ण'र्देशभिरानीत चन्दनानां पलाष्टकम् । पणानां तत्र विशत्या' कियदानीयतां सखे । न्यास:-प्रमाणराशि: 10. फलराशिः 8, इच्छाराशि:' 20. फलेच्छाराश्योर्वधः 160, प्रमाणराशिना विभज्य* चन्दनपलानि 16. एवं बहुधो'दाहरणीयम्। एवं षड्रविशं सूत्रम् । २६ । [ भिन्नत्रैराशिकम् | भिन्नेषु राशिषु यो विशेषस्तमार्यापूर्वाधेनाह— छेदाः परस्परहता भवन्ति गुणकारभागहाराणाम् । ग्रत्र गुणकारशब्देन गुण्यगुणयोः परस्परगुणकारत्वात् फलेच्छाराशी अभिधीयेते । भागहारशब्देन प्रमाणराशि: । फलेच्छयोश्छेदौ' प्रमाणराशिगतौ कायौं । प्रमाणराशिच्छेदश्च फलेच्छासंवर्गहतः कार्यः ।। तत्रानेन' गुणितात् फलेच्छासंवर्गात् छेदद्वयगुणितेन प्रमाणराशिना विभज्य लब्धं भिन्न'फल भवति । उद्देशकः-- पणैद्वदिशभिः सार्धेः शिवोऽष्टांशसमन्वितः ॥ अानीत: पादसहितैः षड्भरानीयतां कियत् ॥ व्याख्या-1. D. हत्वा for कृत्वा 2. D. E. 3 for t? 3. E. aest: for qu: 4. E. पर्णविशतिभिस्तस्य 5. A. Hapl. om. of “8, sTSTRrfT:’ 6. E. adds FM sef 7. E. बहुविधो 8. D. यर्धेनाह 9. C. फलेच्छाच्छेदौ 10, D. E. ततोऽनेन 11. B. भिन्न ܟ- ܘnà