पृष्ठम्:आर्यभटीयम्.djvu/123

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकौ ३२-३३ | कुट्टाकारगणितम् ७१ श्राग्रं शेषः । येन भागहारेण राशौ हृते शेषोऽधिकसंख्यः सोऽधिकाग्रभागहारः ॥ येन हृते पूर्वस्माद् हीनसंख्यः शेषः, स ऊनाग्रभागहारः । तमधिकशेष'भागहारमूनशेष'भागहारेण भजेत् । लब्धेन नास्ति प्रयोजनम् । शेषपरस्परभक्तं भाज्यभाजकशेषयोः स्वरूपम् अन्योन्यभक्तं' स्यात् , यावद्धरभाज्ययोरल्पता । लब्धानि फला‘िन्युपर्यधोभावेन स्थापितानि समानि च भवन्ति तावदन्योन्यं भजेदित्यर्थः । ततो भाज्यशेषं मतिगुणम् अग्रान्तरे क्षिप्तं च कार्यम् । कथमयं भाज्यराशिः केन गुणितः अग्रयोः शेषयोरन्तरेण संयुतश्च भागहारशेषेण शुध्यतीति स्वबुद्धया गुणकारं परिकल्प्य फलानामधः स्थापयेत् । तेन च भाज्यं गुणयित्वा क्षेपं संयोज्य तदधस्थभाजकेन हृत्वा लब्धं फलं मतिसंज्ञितादधः स्थापयेत् । अध उपरि गुणितमन्त्ययुक् ततो मत्या” स्वोपरिस्थं गुणयित्वा स्वाधःस्थं फलं प्रक्षिप्य तन्नाशयेत् । शिष्टपदानामुपान्त्येन स्वोपरिस्थं गुणयित्वा मतिसंज्ञकं* ग्रन्त्यं प्रक्षिप्य नाशयेत् । एवं तावत्कुर्यात् यावद् द्वावेव राशी स्याताम । ऊनाग्रच्छेदभाजिते शेषमुपरिस्थराशिम् ऊनाग्रच्छेदेन ऊनशेषेण भागहारेण विभज्य यच्छिष्टं तदधिकाप्रच्छेदगुणम् , ग्रधिकशेषेण? गुणितम् अधिकाग्रयुतं* द्विच्छेवाग्रं भवति । द्वयोश्छेदयोः भाज्यराशिर्भवतीत्यर्थः । तदेतदुदाहरणेन प्रदशर्यते अधिकाग्रभागहारम् 34, ऊनाग्रभागहारेण 13, छित्वा जातम् - ततोऽष्टकेन स्वाधःस्थितं विभज्य लब्धम् 1. तच्छेषेण" पञ्चकेन तद्विभज्य लब्धम् 1. तच्छेषेण त्रिकेण तद्विभज्य लब्धम् 1. तच्छेषेणापि तथा लब्धम् 1. एवं चत्वारि फलानि, 1, 1, 1, 1. शेषः 2. श्रप्रग्रान्तरम् 1. श्रप्रत्र समानि पदानि, भाज्यश्च लघूकृत इति मतिः कल्प्यते । ग्रयं रूपात्मको भाज्यराशिः केन गुणितो रूपमग्रान्तरं प्रक्षिप्य द्विकेन भागहारेण शुध्यतीति लब्धा मतिः 1. लब्ध फलम् 1. सर्वेषामुपर्यधोभावेन स्थापना' 1. D. E. शेष 2. E. शेषेण ۔۔۔۔۔۔۔۔۔۔۔۔مسحہ۔مسیحدہانس--محSamskritabharatibot (सम्भाषणम्)--سم -------- 3. D. उक्तं for ग्रन्योन्यभक्तं 4 A. फलपदान्यु 5. B. ग्रन्त्येन for मत्या 6. A. B. tissa; D. if d 7. E. adds Itaru, 8. D. E. adds अधिकेनाग्रयुतं 9 B. Hapl. om. TitièğÀ UT [qsąật to TTTờuT]fừ TIT FTEti, next line. 10. E. रुथापनम्