पृष्ठम्:आर्यभटीयम्.djvu/124

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

\9 गणितपावे [ गणित० उपान्त्येन गुणिते स्वोपरिस्थे अन्त्यं क्षिप्त्वा नाशयेत्। द्वे रूपे । ताभ्यां हते स्वोपरिस्थे मत्यात्मकमन्त्यं क्षिप्त्वा त्यजेत् त्रीणि । तैः स्वोत्तरस्थे गुणिते अन्त्यं द्विक क्षिप्त्वा त्यजेत् , पञ्च। तै: प्रथमफले स्वोपरिस्थे हते अन्त्यत्रिक युक्त्वा त्यजेत्। अष्टौ रूपाणि । एतान्येवोनाग्रच्छेदभाजिते शेषाणि अधिकाग्रच्छेदेनानेन 34 गुणितानि 272, अधिकाग्रेणानेन 2, युक्तानि' छेदाग्रराशि: 274. एतत् त्रयोदशभिरेकाग्रः, चतुस्त्रिशद्भिः द्वधग्रः । उदाहरणम् द्वयाद्यैः षट्पर्यन्तैरेकाग्रो यो* भवेद्राशिः ॥ सप्तभिरेव स शुद्धो वद शीघ्र गणक राशि तम्' ॥ न्यास:-}, मैं, it, , 9. 环a°一 अपवत्र्य हरौ द्वौ द्वौ तद्वधमपवर्तकेन संगुणयेत् । अग्राभावे भाज्योऽभीष्टगुणोऽग्रे समेऽग्रयुतः ॥ इति 2, 3. ग्रपवर्तकाभावादनयोः संवर्ग: 6. ग्रनेन तृतीयेन च कर्म 6, 4. एतौ द्वाभ्यामपवर्तितौ 3, 2. अनयोस्संवर्ग: 6. अपवर्तकेन द्विकेन हत्वा लब्ध त्रयाणां भाज्यराशिः 12. श्रप्रस्य पञ्चकस्य च संवर्गः 60. 'तच्चतुर्णां भाज्यराशिः । पुनरपि 60, 6. एतौ षड्भरपवतितौ 10, 1. श्रनयोस्संवर्गः 10, श्रप्रपवर्तकेन* 6, हतः पञ्चानां भाज्यराशिः° 60. श्रप्रस्याग्रम् 1. षष्ठो हारः 7. 1. E. युतानि 2. Mss. read aft for at 3. D. गणक तं राशिम्; E. शीघ्र को भवेद् गणक । 4. A. B. C. do not record the digits below, 5. B. et 6, A. B. C. om. “2, 3”. 7. D. E. om. Eft 8. D. E. add vari 9. B. adds Trff 10. E. om. TSR