पृष्ठम्:आर्यभटीयम्.djvu/141

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोक: ६ अधिमासावमदिनानि કહ युगावमा लभ्यन्ते, एर्तः कियन्त इति लब्धयातावमे प्रतिराशिताच्छुद्धे शेषः कलियात*रविसावनदिनगण:* । तस्मिन् सप्तहृते शुक्रादिवारगणना । तदुक्तम् इति । नवाद्रिरूपाग्नियुतं महीभुजां शकेन्द्रनाम्नां गतवर्षसंग्रहम्° ॥ द्विषट्कनिघ्नं गतमाससंयुतं युगाधिमासैर्गुणयेद् द्विराशितम्' । युगार्कमासाप्तगताधिमासकैर्युतं तिथिघ्नं गतवासरान्वितम् ॥ युगावमैस्तं गुणयेद् द्विराशितं' निशाकराहैविभजेत नित्यशः । तिथिप्रणाशापितरतो विशोधिते भवत्यथाह्नां निचयः कलेर्गतः ॥ वदन्ति वारं दितिसूनुपूजितात्* प्रवृत्तिमय्याहुरुदञ्चतो रवेः ॥ (महाभास्करीयम् , 1.4-6) एतदहर्गणानयनम् ग्राधिकावमत्रैराशिकोपेतयुक्तिसिद्धत्वादाचार्येण नोक्तम् । युक्तिश्च युगावमहीनयुगशशिदिनस्य युगार्कसावनत्वोक्तेरिष्टकालेऽपि यातशशिदिनेभ्यस्तत्सम्बन्धिन्यवमे शुद्धे शेषो यातार्कसावनदिनगणो भवतीति । यातशशिदिनानयनमपि यातार्कमासस्य साधिकस्य चान्द्रत्वात् । एकस्य मासस्य त्रिशक्तिथ्यात्मकत्वात् ते° चान्द्रास्त्रिशद्गुणिताः सयाततिथयः शशिदिवसगण इति सिद्धम् । एवमानीताहर्गणेन' त्रैराशिकम् - युगार्कसावनेन यदि। জামান্ডমা-1, Trio - R D. शद्धशेषः ; E. om. शेषः 2. D. ITTF: E. कलियात इष्टसावनान्तिको रविसावनगणः E. श्रप्रस्मिन् 5. E. संग्रहः राशिक:; B.C. रशिक 7. A. B. C. राशिक D. दितिसूनु वासरात् 9. E. तिथ्यात्मकत्वोक्ते: E. सिद्धम् । अनेनाहर्गणेन 11. E. tr. यदि युगार्कसावनेन