पृष्ठम्:आर्यभटीयम्.djvu/146

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VYť qërfaqë [ কাল০ 430 व्योमाग्निवेद'निहते विदधीत लब्धं शीताशुसूनुचलतुङ्गकलासु वृद्धिम् । (शिष्यधीवृद्धिदम् , ग्रहगणितम् , मध्यमाधिकारः, 59-60; उत्तराधिकारः 18-19) इति । ननु षट्छताधिकसहस्रत्रयात् शककालात् प्रागतीतकलियाताब्दान् विशोध्य शेषाः 'चन्द्रयमाब्धि' संख्या: (421). ग्रत्र तु 'नखाब्धि' (420). इत्युक्तम्। सत्यम् । एकमेवात्र न्यूनम् । तथाप्युक्तिसौकर्यात् स्वल्पान्तरमिति तथाभिधानं कृतम् । ग्रयनक्षेपशोधनमपि सम्प्रदायविद्धिनिबद्धेनार्या’द्वयेनाऽऽह"- 3600 5808 कल्यब्दात् खखषट्कृतिहीनाद् वसुशून्यनागशरभक्तात् । 1452 शेषे द्विबाणशत्रकैः पदं भुजाब्दा? द्विसंगुणिताः । शशिसूर्यहृता लब्ध भागाविफल भुजाफलवत् । ऋणधनमयनध्रुवयोः कुर्यात् ते दृक्समे भवतः ॥ इति । श्रप्रतो° ग्रहादिमध्येष्वयनद्वये च'° सम्प्रदायसिद्धं' क्षेपशोधनं'* कर्तव्यम् । इति दशमं सूत्रम् ।। १० ।। TaTETT-1. A. B. C. Fly for à 3 ; Ptd. edn. reads NHyfforistigà etc. D. त्रयाब्दात् ; E. सहस्रशतात् त्रयात् A. B. C. शककालाब्दात् 2 3 4. A. C. कलियुगाब्ददिनान् (wr) ; E. प्रागतीताब्दान् नवाद्येकाग्नीन् 5. E. निबद्धार्या 6. D. E. द्वयेन प्रदशर्यते 7. A. B. भुजाब्दाद् 8. A. E. at Tcl 9. D. श्रप्रत्रोक्त- ; E. ततो 10. A. B. om. T; C. àrī 11. E. सिद्ध- 12. E. सिद्धः क्षेपः शोधनं वा