पृष्ठम्:आर्यभटीयम्.djvu/147

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

སྣས༽ག; གའ། 1 युगाद्यारम्भकालः &ዟ [ युगाद्यारम्भकालः ] युगाद्यारम्भकालसाम्यं कालानन्त्यं चाऽऽह'- युगवर्षमासदिवसाः समं प्रवृत्तास्तु चैत्र'शुक्लादेः । कालोऽयमनाद्यन्तो ग्रहमैरनुमीयते क्षेत्र । ११ ॥ चैत्रशुक्ल*प्रतिपदादौ युगादयः समं प्रवृत्ताः ॥ अयमनाद्यन्तः कालः क्षेत्रे गोल*स्थितैर्ग्रहभै'रनुमीयते । "एतदुक्तं भवति--यद्यप्यनाद्यन्तः कालः तथापि ज्योतिश्चक्रस्थैः ग्रहादिभि“रुपाधिभूतैः कल्पमन्वन्तरयुगवर्षमासदिवसादिरूपेण परिच्छिद्यत इति । 'कल्पो नाम सर्वेषां ग्रहाणां सर्वमन्दोच्चपातसहितानां निरंशत्वो°पाधिकः"° । मन्वन्तरं तु युगसमुदायः तन्मनुराजकत्वोपाधिकः । युगं तु सप्तानां ग्रहाणां इन्दूच्चपातसहितानां निरंशत्वोपाधिकः' । वर्षः:* रव्यब्दो रविभगणभोगोपाधिक:* इत्यादि द्रष्टव्यम्। एवमेकादशं सूत्रम् । ११ । [ ग्रहाणां समगतित्वम् ] ग्रहाणां समगतित्वमाह'*- षष्ट्या सूर्याब्दानां प्रपूरयन्ति ग्रहा भपरिणाहम् । दिव्येन नभः परिधिं समं भ्रमन्तः स्वकक्ष्यासु ॥ १२ ॥ मलम- 1. E. चान्द्र for चत्र व्याख्या-1. E. चार्ययाह 2. D. adds & 3. D. mà 4. A. ग्रहैः; B. ग्रहभैः 5. B. तदुक्तं 6. E. Wể: 7. D. adds keT: ; E... adds ka 8. E. om. Rằ 9. A. frt star (wr.) 10. A. Hapl. om. Trfat: ...to Trfat: Alf, next line. 11. , D. adds 36TST 12. D. om. qf: 13. A. भगणोपाधिक: 14. E. गतित्वमार्ययाह