पृष्ठम्:आर्यभटीयम्.djvu/150

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

St. कालक्रियापावे [ काल० उक्तेन प्रकारेण परिभ्रमन्तीति' ज्ञेयम् । एतत्सर्वं समगतित्वाद् भगण*वैषम्याछचोपपन्नम् ।। इति त्रयोदशं सूत्रम् ।। १३ ।। [ ग्रहाणा कलात्मक भिन्नगतित्वम् | योजनगत्या तुल्यगतीनामपि ग्रहाणां कलात्मिकाया दिवसगतेर्वेषम्यनिदानमाह— ग्रल्पे हि मण्डलेऽल्पा महति महान्तश्च राशयो ज्ञेयाः । श्रंशाः कलास्तथैव च।' विभागतुल्याः स्वकक्ष्यासु ।। १४ ॥ अल्पपरिमाणे' हि मण्डले राशयो भागा: कला'श्चाल्पप्रमाणा:, महति मण्डले महाप्रमाणाश्च ज्ञेयाः । तस्मिन् मण्डले । किं तेषां प्रमाणम् ? तत्त्राह-- विभागातुल्याः स्वकक्ष्यासु स्क्स्वकक्ष्यासु द्वादशादिविभागतुल्यप्रमाणाः । तत्तत्कक्ष्या'. द्वादशांशस्तत्तत्कक्ष्याराशि'योजनप्रमाणम्' । षष्टिशतत्रयांशो भागयोजनप्रमाणम् । खखषड्घनांश: (21,600) कलायोजनप्रमाणं भवति । तद्यथा-चन्द्रस्य कक्ष्या” खत्रयषड्घनयोजनपरिच्छिन्ना, 216,000. एतद्द्वादशभागो राशियोजनप्रमाणम्, ग्रष्टादशसहस्रसंख्यम्, 18,000; षष्टिशतत्रयांशो (360) भागयोजनप्रमाणं, षट्शतानि, 600; खखषट्(21,600)घनांशः कलयोजनप्रमाणं, दश, 10. m— 1. B. Tậą tą for Tđą, and om. Tą TUTTGAT — 1. D. TSqfR EHFtîfèT; E. om. the word. 2. A. भ्रमण for भागण 3. D. वैषम्यमाह; E. निदानमार्यासूत्रेणाह 4. D. qfavTrẹ 5. E. om. aff 6. E. सर्वोत्कक्ष्यायां for तत्तत्कक्षया 7. A. om. RfT 8 A. Pratort:; E. Hapl. om. of thTyra (to ornfor viserart, three lines below. 9. B. om. Far ETAq to seet SKIEEEt, next line.