पृष्ठम्:आर्यभटीयम्.djvu/159

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २२ ] मन्वशीघ्रयोः ऋणधनविधिः *l o\9 क्रमगुणोत्पन्नं' कोटिफलम् , गन्तव्यक्रमगुणोत्पन्नं बाहुफलम् । मृगादौ कोटिफलयुता कक्र्यादौ तद्धीना च त्रिज्या स्फुटकोटिः, तद्भुजाफलवर्गयुतिमूलं कर्णः। तेन ओजे’ व्यासार्धगुणितं वाहुफल, युग्मे गतोत्क्रमोत्पन्नं च फल विभज्य लब्ध ग्रहफलज्या भवति । ततो मख्यादिकानां ग्रहफलज्यानां चापं कार्यम्। 'कथम् ? तत्करण चोत्तम पिण्डत: प्रविशुद्धानां ज्यानां संख्या समाहता । तिथिवर्गेण शेषं च स्वान्त्यज्यासंयुतं* धनुः ॥ (लघुभास्करीयम्, 3. 26) इति । ‘तत्कथम् ? दृष्टज्यातो यावन्ति क्रमोत्क्रमगुणखण्डानि शोधयितुं शक्यन्ते तावन्ति त्यक्त्वा शुद्धज्याखण्डसंख्यां’ मख्या हत्वा स्थापयेत् । शेषमपि मख्या हत्वा अनन्तरज्याखण्डेन विभज्य लब्ध पूर्वस्थापिते योजयेत्। इष्टज्याचापं स्यात्। एवं परिध्यादिपरिकरोपदेशान् न्याय"सिद्धस्य ग्रहफलस्य धनर्णविधि*मात्रमनेनायधनोक्तमिति । [ ग्रहस्फुटानयनम् ] एवंप्रतिपादितधनर्णस्य ग्रहफलस्य शनिगुरुकुजेषु संस्कार्यक्रम सार्धयार्ययाऽऽह*– शनि-गुरु-कुजेषु मन्दाद् अर्धमृणधनं भवति पूर्वे ॥ २२ ॥ TUTETT—1. D. E. add. Mặgtöri TIGT? ĦgrừEqfi 2. D. ओज पदे 3. E. तेनौजव्यासार्धगुणित 4. A• C. D. Hapl. om. : कथम् ? [तत्करणं to तत्कथम् ?] दृष्टज्यातः, five lines below ; E. om. कथम् 5. E. पिण्डितं 6. E. ज्याप्तयुतं 7. E. om. fatter ... to seeyard t'i varet ) qd, three lines below. 8. A. C. si 9. E. qffe 10. A. C. पदेशन्याय 11. E. om. farfaq 12. D. संस्कार्यक्रममर्धार्ययाह (wr.); E. tie-Tris (?።) घ्यर्थार्ययाऽऽह