पृष्ठम्:आर्यभटीयम्.djvu/164

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ कालक्रियापादे [ काल० पदान्तम्' । तत्र त्रिज्यातुल्या । द्वितीये तु पदे पूर्ववृद्धाया विप्रकृष्ट’ज्याया हानिः,* उत्क्रमेण ग्रहः कुर्वन् प्रवर्तत इति । तत्पदगतोत्क्रमज्यापि कक्ष्यामण्डलतत्पदगतोत्क्रमज्यातुल्यैव । तत्क्रमेण यद। नीचरेखागतो ग्रह:, तदा उत्क्रमज्या त्रिज्यातुल्या' । तेन तत्रापि विप्रकर्षाभावात् मध्यस्फुटसाम्यमेव । प्रथमद्वितीयाभ्यां तृतीयचतुथें व्याख्याते । ग्रतः सर्वदा उच्चनीचवृत्तगता विप्रकर्ष’ज्या कक्ष्यामण्डल'तुल्यैव । ग्रतः सा मध्यान्तरालस्य केन्द्राख्यस्य पदवशात् क्रमोत्क्रमज्यारूपा ज्ञेया इत्युतम् । श्रतोऽस्या ज्याया पठितवृत्तपरिणामाय* त्रैराशिकम्-षष्टिशतत्रयपरिधौ° इयती श्रर्धज्या, पठितपरिधौ कियतीति'" । ते च परिधयो' ऽत्र झार्धेनापवत्र्यं पठिता इति भागहारस्तेनैवापवतितोऽशीतिः, 80. उक्तं च ते परिध्याहतेऽशीत्या लब्धे कोटिभुजाफले।।12।। (लघुभास्करीयम् , 2.3) इति । फल तत्परिधिगज्या* । ग्रत्राऽऽचार्येण कक्ष्यामण्डल'कलाभिः मन्दनीचोच्चवृत्तानि पठितानि । ग्रतस्तद्गतैव ज्या काष्ठीकृता कक्ष्यामण्डलकलासाम्यात् तत्स्थे मध्यमग्रहे संस्क्रियते । कर्णानयने तु तद्' वृत्तपरिणामाय त्रैराशिकं कृत्वा ग्रविशेषः:"" कर्तव्यः । शीघ्रवृत्तानि तु प्रतिमण्डलस्थान्येवाचायेंण पठितानि । अत: फलज्यायाः कक्ष्यामण्डलष्परिणामाय' त्रैराशिकम्-कर्णस्येयं ज्या, व्यासार्धस्य व्याख्या -1. A. B. C. पादान्तम् 2. A. fàqąFÈ; E. om. the word. 3. C. D. E. grft 4. E. Hapl. om. : IFar to festaTrari, next line. 5. E. om. fă9āü 6. E. adds war 7. E. om. the sentence. 8. D. E. परिमाणाय 9. E. qfoo: 10. D. कियन्तीति 11. E. om. qf qgừ 12. E. om. afrifèH THà 13. D. परिधिगज्या; E. परिधिगा 14. B. Hapl. om. : HvST FTrfor: to nvSA fTredit TrT. next line. 15. A. B. C. om. RT 16. A. ग्रविशेषत: ; E. ग्रविशेषकर्ण: 17. D. furth-; E. froTTHref; A. adds here as