पृष्ठम्:आर्यभटीयम्.djvu/165

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २४ ] মহাজনতাবাননা ጝቄ ጸ का इति । लब्धा चापीकृता फलज्या' कक्ष्यामण्डलसदृशी मन्दग्रहे संस्क्रियते । कर्णानयनं तु सकृत्कर्मणैव कार्यम्, स्वत एव तत्साम्यात् । एवमानीतस्य फलस्य धनर्णवासना' प्रदर्शर्यते-तत्र मन्दकर्मणि ग्राद्ये पदे सर्वदा स्फुटादधिको° मध्य:* इति फलकाष्ठं तस्मिन् क्षयः । तत्पदान्ते श्रन्त्यफलज्याकाष्ठमृणम् । द्वितीये तु तत्संस्कृतो ग्रहः तत्पदगतोत्क्रमफलेन प्रत्यावर्तत इति तत्फलं तत्र धनम् । द्वितीयान्ते धनर्णसाम्यात् मध्य' एव स्फुट:* । तृतीये तु मध्यमादधिकः स्फुट इति तद्गतफलकाष्ठं क्षेपः । चतुर्ये'तृतीयपदान्तफलसंस्कृते ग्रहे तत्पदगत'प्रत्यावर्तनं क्षयः' । तदन्ते' धनर्णसाम्यान्मध्य एव स्फुट' । शीघ्र त्वाद्ये पदे मध्यात् स्फुटस्याधिकत्वात् तत्फलं क्षेपः । तत्पदान्तफलसंस्कृते द्वितीयगतो[त्क्रम]'प्रत्यावर्तनष्फलं क्षयः । तदन्ते धनर्णसाम्यान्मध्य एव स्फुटः । तृतीये स्फुटस्योनत्वात् तत्फलं क्षयः । चतुर्थे तृतीयपदान्तसंस्कृते फलं धनम् । तदन्ते धनर्णसाम्यात् मध्य** एव स्फुटः । एतत्प्रदर्शनाय समायामवनौ त्रिज्याङ्गुलमित*व्यासार्धेन वृत्तमालिखेत् । तत् कक्ष्यामण्डलम् । तद् दिगङ्कितं कृत्वा यत्र प्राची तस्मात् प्रभृति' द्वादशभागाङ्कितं कार्यम् । ते भागाः प्राचीनाङ्कात् प्रभृति श्रप्रपसव्येन मेषादयो राशयः । ते च भागकलादिरूपेण छेद्याः । ततो मेषादेयविति प्रदेशे मन्दोच्चं व्याख्या- 1. E. tr. फलज्या चापीकूता 2. D. E. श्रणघनवासना A. स्फुटाधिको 4. D. मध्यम: ID, मध्यमः - 3 5 6. E. adds तच्च युज्यते, द्वयोनींचरेखास्थत्वात् । 7. D. adds g; E. Qahreat for af 8 E. तत्पदकृतं 9. E. adds चतुर्थे घनम् 10. D, E, add TT 11. A. B. C. E. Hapl. om. स्फुटः । [शीघ्रे...to एव स्फुटः ।।] तृतीये, three lines below. 12. The only ms. D. which contains this portion reads actually Triqat- 13. A. At 14. A. C. fêTTIGyffrer; E. fĦàFT 15. A. Hapl. om. Srifa [...to SyèTrą. Tyfir ] à”, three lines below, E. adds if here. ulti