पृष्ठम्:आर्यभटीयम्.djvu/166

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዋቄY፩ कालक्यिाषादे [ কাল০ वर्तते तस्मात् प्रदेशात् प्रभृति केन्द्रभेदिनीमपरपरिधिप्रापिणीं रेखां कुर्यात् । सा स्वोच्चनीचरेखा । तस्याः समतिरश्चीनाऽऽद्या भूमध्यप्रापिणी ग्रन्या रेखा परिधिद्वयस्पृक् कार्या । तत्र रेखाद्वयावच्छिन्नानि' यानि तत्परिधिखण्डानि तानि चत्वारि पदानि । ततो भूमध्यादन्त्यफल'प्रमाणमुच्चरेखायां नीत्वा तत्र' केन्द्र कृत्वा कक्ष्यामण्डलतुल्यव्यासार्धन वृत्तमुत्पादयेत् । तत् प्रतिमण्डलम् । ततोऽन्त्यफलज्यातुल्यव्यासार्धन वंशशलाकया नीचोच्चवृत्तं निर्माप्य' तत्प्रतिमण्डलोच्चप्रदेशभूमध्यप्रापिण्या वंशशलाकया युक्तं कल्पयेत् । कक्ष्यामण्डले स्वोच्चरेखातो यत्र प्रदेशे मध्यमो ग्रह: तत्र नीचोच्चवृत्तं तथा निदध्याद् यथा तन्मध्यं तत्रैव प्रदेशे भवति । भूमध्ये च शलाकाया मूलम् । तस्य प्रतिमण्डलपरिधेश्च यत्र सम्पातः तत्र स्फुटो ग्रहः । तस्य उच्चशलाकायाश्च यदन्तरं ग्रहफलम्" ऋणधनात्मकम् श्राद्यद्वितीययोः पदयोः । तच्च द्वितीयान्ते धनर्णसाम्याच्ठून्यम् । ग्राभ्याम् अन्यपदे च व्याख्याते' । एवं स्थिते श्रप्रत्रैव स्फुटफलवासनाम्' ऋणधनवासनां' च यथोक्तप्रकारेण दर्शयेत् । एतन्मन्दशीघ्रयोः समानम् । विशेषस्तु मन्दे मन्दान्त्य'फलेन' कर्म, शीघ्र शीघ्रान्त्यफलेन । शीघ्रोच्चावस्थिते प्रदेशे च शीघ्रनीचोच्चरेखा कार्या इति । तत्र° यद्वंशशलाकया नीचोच्चवृत्तं निमितम्, तस्य चालनात् फलव्यक्तिर्भवति । एवं स्फुटवासना । अत्रैव परिधि'स्फुटवासना प्रदश्र्यते। अत्राचार्योंण विषमपादादी समपादादौ च विलक्षणाः'* परिधयः पठिताः । यथा भौमस्य प्रथमतृतीयपादाद्ययोश्चतुर्दश, द्वितीयचतुर्थपादाद्ययोरष्टादश। अनयोरन्तरं चत्वारो भागाः। एते च ब्याख्या-1. E. तस्याः समतिरश्चीना तत्पूर्वापररेखा, तयोश्च यत्र सम्पर्कः तत्र Eqq i TrgąfēESFTirfi; D. E. add here Tą 2. D. E. add here frt 3. A. B. C. om. 32 4. A. r14 for frt 5. A fia 6. E. तत्स्फुटमध्यमान्तरं for ग्रहफलम् 7. E. व्याख्यायते (wr.) 8. E. फलानयनवासन्म 9. B. Hapl. om... of this word... 10. E. adds VFTT 11. A. Hapl. om. : qsàrat [ąFå to Frar) sfîsîTorr, next line. 12. E. श्रप्रत्र 13. B. C. om. qff 14. A. B. C. fà(DTFFT: