पृष्ठम्:आर्यभटीयम्.djvu/188

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ፍ 8 & गोलपादे [ गोल० उत्तरेण चतुविशतिभागे उज्जयिनी । तत्र मिथुनान्तसंश्रितोऽर्कः' परमापक्रमेण विषुवन्मण्डलादपक्रान्तत्वात्तस्य चतुविशतिभागपरिच्छिन्नत्वाच्च उज्जयिन्याः समोपरि मध्याहनं करोति। तत' उत्तरस्मिन् देशे न कदाचिदपि समोपरि रविर्भवति । दक्षिणे तु स्वाक्षभागतुल्य उत्तरापक्रमे समोपरि भवति । ततः परस्तादुत्तरेण नतो भवति । एवम् अर्कस्योत्तरपरमापक्रमावच्छिन्नप्रदेशज्ञानार्थम् उज्जयिन्युपदेश इति संगच्छते । षोडश भागस्थायाः। उज्जयिन्या उपदेशे न किञ्चित् प्रयोजनं पश्यामः, तस्य सार्धद्वाविशति भागात्मकत्वात्, तस्य क्वचिदपि प्रयोजनाभावात् । एवं तहि लङ्कातो दक्षिणेनापि दक्षिण'परमापक्रमावच्छिन्नप्रदेशो वक्तव्यः । न वक्तव्यः, दक्षिणार्धस्य जलमयत्वेन मनुष्यागोचरत्वात्, शास्त्रेषु तस्य' विशेषानुपदेशात् । लङ्कामेर्वन्तरालमधिकृत्य' देशान्तरसंस्कारार्ध 'लङ्कातः खरनगरम् (महाभास्करीयम् , 2. I ) इत्यादिना नगरादीन्यभिहितानि' । न तु लङ्काबडवामुखान्तरालगतानि । अतः सुष्ठूक्तम्— उज्जयिनी लङ्कायाः पञ्चदशांशे समोत्तरतः ॥ इति । इति चतुर्दशं सूत्रम् ।। १४ ।। [ भचक्रस्य दृश्यादृश्यभागी | एवं भू"गोलगतं विशेषमभिधाय तत्स्थैज्योंति"श्चक्रस्य दृश्यमदृश्यं** वार्ययाऽऽह'* – भूव्यासार्धेनोनं दृश्यं देशात् समाद् भगोलार्धम् । अर्ध भूमिच्छन्र्न भूव्यासार्धाधिकं चैव ॥ १५ ॥ व्याख्या-1. E. नान्तस्थितोऽर्क: 2. A. C. Act 3. D. E. भागस्थायास्तु 4. A. C. Tą: 5. E. दक्षिणे 6. C. D. 7. A. प्रयोजनाभावात् for विशेषानुपदेशात् 8. E. adds f. 9. A. C. इत्यादीन्यभिहितानि 10. A. C. om. 11. A. C. तत्स्र्थयोंजित (wr) 12. A. B. 84 e5 (wr) 13. A. Iš-T (wr.)