पृष्ठम्:आर्यभटीयम्.djvu/192

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ፃYs गौलपात्रे [ লীল০ [ खगोलकल्पना ] अथ ख'गोलकल्पनामायद्वियेनाह पूर्वापरमध ऊध्वें मण्डलमथ दक्षिणोत्तरं चैव । क्षितिजं समपाश्र्वस्थं भानां यत्रोदयास्तमयी । १८ ॥ पूर्वापरदिग्लग्न क्षितिजादज्ञाग्रयोश्च लग्नं यत् । उन्मण्डलं भवेत् तत् क्षयवृद्धी यत्र दिवसनिशोः ॥ १& ॥ भूमौ यत्र द्रष्टा स्थितः तदुपर्यधोगं* पूर्वापरायतं च वृत्तम्, पूर्वोोत्तज्योतिश्चक्राद् वहिरेकं वृत्तं कल्पयेत् । दक्षिणोत्तरम् अधऊर्ध्वायतमेकं वृत्तं चान्यद्,* द्वयोः परिकरवत्स्थितमन्यत् । तत्र प्रथमं सममण्डलं नाम । द्वितीयं* दक्षिणोत्तरम् । तृतीयं क्षितिजसंज्ञम्, यस्मिन् वृत्ते भानां नक्षत्राणामुदयास्तमयौ भवतः । ततः पूर्वापरदिक् सक्तं दक्षिणोत्तरमण्डले तत्क्षितिजदक्षिणसम्पातादधः तत्क्षितिजोत्तरसम्पातादुपरि च स्वदेशध्रुवयोः स्पृष्टं वृत्तं उन्मण्डलसंज्ञं कल्पयेत् । तच्च लङ्कास्थानां क्षितिजस्य स्वदेशे* संस्थानं भवति । यत्र वृत्ते दिवसनिशोः स्वदेशसम्बद्धयो:' लड्रास्थदिननिशापेक्षया क्षयवृद्धी जायेते' । एतदुक्तं भवति--एवमुक्तप्रकारेण महत्परिमाण*वृत्तचतुष्टयेन खगोलं बध्वा तस्मिन् भूगोलं सकक्ष्यं” प्रवेश्य उन्मण्डलदक्षिणोत्तरसम्पातयोर्वोधौ कृत्वा तयोः श्रप्रयःशलाकाग्रेa# प्रवेशयेत् । शलाकाग्रयोश्च ध्रुवौ प्रदश्यौ' । तयोरुत्तर याख्या-1, 3. 5. 7. 9. 11. D. om. TS 2. D. उपर्यधोगच्छं (? त्) E. श्रप्रधऊर्ध्वायतमेवान्यत् 4. D. E. add 6. A. स्वदेश8. A. C. D. ज्ञायते D. E. H.Tafhrut 10. D. सकक्ष्यात् A. C. &rs Tabrut D. E. नक्षत्रग्रहादीनां A. D. erster: