पृष्ठम्:आर्यभटीयम्.djvu/193

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकौ १८-१९ ] জীলকাকঘানা ፃ¥ዊ ध्रुवः उत्तरस्वस्तिकादुपरि स्वदेशाक्षभागतुल्यान्तरे' भवति । द्वितीयो दक्षिणस्वस्तिकादधः तावत्येवावतिष्ठते । एतत् साक्षे देशे* गोलसंस्थानम् । श्रप्रत्र* उत्तरगोले उन्मण्डलादधः क्षितिजमिति निरक्षोदयात्” पूर्वमकॉदयः, पश्चादस्तमय:* । तदन्तरालोदयास्तकालाभ्यां त्रिशद्घटिकात्मकं निरक्षदिनं तत्त्रोपचीयते, हीयते च रात्रिः । दक्षिणगोले विपरीतम् । तदन्तरालोदयकालश्चोत्तरत्र वक्ष्यते'। इत्यष्टादशैकोनविंश सूत्रम् ।।१८-१९। [ द्रष्ट्टवशाद् गोलकल्पना ] खगोलकल्पनाध्रुवमार्ययाऽऽह पूर्वापरदिग्रेखा धश्चोध्र्वा दक्षिणोत्तरस्था च । एतासा सम्पातो द्रष्टा यस्मिन् भवेद् देशे ।। २० ॥ या द्रष्टुः पूर्वापरदिक्प्रापिणी रेखा, या च अधऊध्र्वप्रापिणी, या च दक्षिणोत्तरप्रापिणी,* एतासां तिसृणां यत्रे देशे सम्पातः तत्र देशे" द्रष्टा भवेत् । एतदुक्तम्'-द्रष्टारं ध्रुवीकृत्य रेखात्रयं परिकल्प्य तदनुगुणं गोलमुक्तवत् कल्पयेत्। इति विश सूत्रम्। २० । [ दृङ्मण्डलं दृक्क्षेपमण्डलं च ] दृङ्मण्डल-दृक्क्षेपूमण्डलयो: कल्पनामार्ययाऽऽहऊध्वमधस्ताद् द्रष्टुर् ज्ञेयं दृङ्मण्डल ग्रहाभिमुखम् । दृक्क्षेपमण्डलमपि प्राग्लग्नं स्यात् त्रिराश्यूनम् ॥ २१ ॥ öqtisar — 1. A. C. om. : ['q'&QT to gdiqqFfacaq:) qışqT, two lines below. D. तुल्योन्तरे; E. तुल्येन्तरे 3. A. C. TITrèR D. om. 22 5. A. C. निरक्षदेशात् A. C. Hapl. om. of TT aq fituìF RETfquf E. 2 10. E. यत्र प्रदेशे 2 4 6. D. Hapl. om. of qRqTGrahar: 7. A. C. ą gà 8 9. 11. D. E. add Hafi