पृष्ठम्:आर्यभटीयम्.djvu/197

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २३ ] 3柠s 南<国甲尊可 ግ¥ሄ तद्यथा-विषुवज्जीवा विषुवत्'-सममण्डलान्तराल'दक्षिणोत्तरवृत्तखण्डज्या, अक्षभुजा ग्रक्षज्यासंज्ञिता भुजा, कल्प्या° । तस्या भुजाया विषुवद्वृत्तदक्षिणोत्तरमण्डलसम्पात - दक्षिणोत्तरदक्षिण'क्षितिजसम्पातान्तरालस्थदक्षिणोत्तरवृत्तखण्डज्या अवलम्बको नाम कोटि: कल्प्या । श्रप्रत्रायमभिसन्धिः-[स्व]स्वस्तिकस्थोऽकाँ निरक्षदेशे समोपरि मध्याह्न' करोति । श्रप्रर्कस्य च समोपरि स्थितत्वात् शङ्कोः छायाऽभावः । तत उत्तरेण स्थितानां घटिकामण्डलं दक्षिणतो नतं, ध्रुवश्च उन्नतो भवति । विषुवत्स्थितोऽर्कश्च मध्याहने दक्षिणतो नतो भवति । तद्वत् शङ्कोरप्युत्तराभिमुखी छाया भवति । सा च प्रत्यक्षेणैवाङ्गुलप्रमाणेन परिच्छेत्तुं शक्यते । शङ्कुश्च द्वादशाङ्गुलावच्छिन्नः । तत्त्रं छायाग्रार्कदर्शने” श्रवश्यम् श्रर्कः शङ्कुशिरःस्पृगेव' भवति । ततः छायाग्र-शङ्कुमस्तकार्कप्रापि सूत्रं व्यासार्धप्रमाणं भवति । स कर्णः । श्रप्रकर्गद् गुरुद्रव्याग्रं सूत्रं गोलदक्षिणोत्तरसूत्रस्पृगवलम्बयेत् । सा कोटिः । तन्मूल-च्छायाग्रयोरन्तरालं दक्षिणोत्तरसूत्रखण्डं भूमध्याद्दक्षिणतः स्थितं भुजा । एवमिदमर्धायतचतुरश्रं क्षेत्रम् । पुनरर्कविषुवत्सम्पाते सूत्रं बध्वा उदङ् नीत्वा सममण्डलादुतरतः तावत्येवान्तरे दक्षिणोत्तरवृत्ते बध्नीयात् । 'तद्दक्षिणार्धमुपरिभुजा भवति । भूमध्यात् तत्सूत्रावच्छिन्नं सममण्डलव्यासार्धमुत्तरकोटि:"। एवमप्यायत"चतुरश्र भवति। अत्र कर्णसूत्रेit यच्छायाग्रशङ्कुमस्तकावच्छिन्नखण्ड' तच्छायाशङ्कुवर्गयोगमूलसमं भवति । तेन त्रैराशिकम्-यद्यस्य कर्णखण्डस्य शङ्कुच्छाये कोटिभुजे भवतः,'ॐ त्रिज्याकर्णस्य के इति । लब्धं'* दक्षिणा कोटिः," ग्रधो भुजा" एतद्भुजतुल्यैव । उपरि विषुवत्स्पृष्टा भुजेति विषुवज्जीवोच्यते । ध्रुवोन्नतिरक्षः । तदायत्ता'? व्याख्या- 1. A. C. विषुवज्जीवादिवत् (wr.) 2, A. C. om. 3F RTFT 3. A. C. D. अक्षभुजा for कल्प्या 4. A C, दक्षिणोत्तर for दक्षिण 5 D. दर्शनम्। 6. D. om. Uga 7. A. C. om. Tig 8. A. C. भूम्यर्धात् 9. E. मुक्तरा कोटिः 10. A. एवमायत 11. A. C. a-; D. stir () 12. E. काविचिछन्नं खण्ड 13. D. E. om, ąFT: 14. E. लब्ध 15. A. C. D. दक्षिणकोटिः 16. D. E. add tą 17. E, तवायत्तः trio