पृष्ठम्:आर्यभटीयम्.djvu/216

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ፃ%`‹ লীলাম্বাই [ গীতৰe [ दृग्गतिक्या ] दुग्गतिज्यानयनमाह षितस्य मूलं' स्वदृग्गतिः कुवशात् । क्षितिजे स्वा दृक्छाया भूच्यासार्ध नभोमध्यान् ॥ ३४ ॥ दृक्-शब्देन दृग्ज्या-संज्ञिता तत्कालमहाच्छायाऽभिधीयते । दृक्क्षेपज्या पूर्वप्रदशिता' । तयोर्दृग्ज्यादृक्क्षेपज्यपो:* कृतिः वृक्षवृक्क्षेपतिः । तयोः कृत्योः विशेषितं विशेषः, तस्य मूलं स्वदृग्गतिः स्वकक्ष्योत्पन्न°दृग्गतिज्या* भवति । चन्द्रकक्ष्योत्पन्नदृक्क्षेपाभ्यां तत्कक्ष्यादृग्गतिः, सूर्यकक्ष्योत्पन्नाभ्यां तद्दृग्गतिरित्यर्थ: । एवमेषा स्वकक्ष्योत्पन्नाना स्पष्टा' दृक्छाया दृग्वशात् ग्रहनतिजीवारूपा छायाऽभिहिता नभोमध्यात्प्रभृति निष्पन्ना क्षितिजे* क्षितिमण्डलप्रापिणी यदा भवति तदा कुवशाद् भूमिवशाद् भूमेगोलाकारत्ववशात् भूव्यासार्ध तद्योजनप्रमाणम् भूमध्यस्थापेक्षया नताना ग्रहाणामन्तरं दग्वैषम्यं भवति । 'वित्रिभलग्नग्रहयोरन्तरालापमण्डल'खण्डज्या दुग्गतिजीवा । दूकक्षेपलग्नात् प्रवृत्ता दृक्क्षेपज्या तु खमध्यदृक्क्षेपलग्नयो'रन्तरालदक्क्षेपवृत्तखण्डज्या "खमध्यादेव "प्रवृत्ता । अत्र वासना-ग्रहाक्रान्तप्रदेशे' सूत्र बध्वा वित्रिभलग्नादपरस्यां दिशि तावत्येवान्तरे बध्नीयात् । तस्य ग्रहाभिमुखमर्ध दृग्गतिजीवा । सा भुजा । ततो दृङ्मण्डलं बध्वा खमध्याद् ग्रहप्रापि सूत्रमर्धज्यारूपं बध्नीयात् । सा तत्कालमहाच्छाया दृग्ज्या नाम । स कर्ण:" । पूर्वप्रदशितो दृक्क्षेपः कोटिः । मूलम्- 1. A. C. मूलात् 2. A.C. रुवसुवृक्; B. रुवं दृक् ; D.E. रुवस्वदृक् (E. rev. to रुवा दूक्) व्याख्या-1. A. पूर्व प्रदशिता 2. A. C. stayet: 3. E. कक्ष्योत्पन्ना 4. A. om. VFT 5. D. कक्ष्योत्पन्नस्पष्टा 6. A. B. C. om. f7fèrsif. 7. A. B. C. om. fàt 8. A. B. C. add *ar 9. D. E. दृक्क्षेषज्ययोः (D. rev. to दृक्क्षेपलग्नयोः) 10. A. om. TS 11. B. वृत्तखण्डमध्यादेव ; E. खण्डमध्यादेव 12. B. गृहार्कान्तरप्रदेशे 13. E: "নি দখল: