पृष्ठम्:आर्यभटीयम्.djvu/217

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृग्गतिज्या ፃዩሂ एवमिदमधयतचतुरश्र क्षेत्रम् । तेन तत्कालमहाच्छायामानीय तद्वर्गात कोटेर्दूक्क्षेपस्य वर्गेऽपनीते भुजाया दृग्गतेर्वर्गो भवतीति, सिद्धम् । एषा च क्षितिजस्थे ग्रहे त्रिज्यातुल्या । तत्र च ग्रहस्य लम्बनं भूम्यर्ध'तुल्यम्। तथा हितत्र तावद् भूगोलोपरिस्थतो द्रष्टा भूव्यासार्धतुल्ययोजनप्रमाणेन हीनं गोलार्ध सर्वतोऽपि पश्यति । तेनैवाधिकमपरमर्ध न पश्यति, भूमेगॉलाकारत्वात् तदुपरिस्थितत्वाच्च द्रष्टुः । गोलसमपाश्र्वक्षितिजलग्नोऽपि° ग्रहोदयकाले ग्रहस्य कक्ष्यालम्बनं भूव्यासार्धतुल्यं भवति । ततः प्रभृत्युपर्युपरि* क्रमेण परिहीयते, यावद् दृक्क्षेपलग्नम् । तत्त्रस्थे तु पुनर्ग्रहे शून्यं भवति भूकेन्द्रपृष्ठस्थयो“र्मध्यस्यैकत्वात् । एवं” छाद्यछादकयोरपमण्डल°पूर्वापरया' भ्रमतोर्यत्0 पूर्वेणापरेण वा' पृथक् पृथक् लम्बनं तत्कक्ष्यालस्बनम् । तदपि दृक्क्षेपलग्नस्थेऽर्को शून्यं भवति'* । दृग्गतिज्या च तत्र नास्ति । तस्मादुभयथापि'* यथाl{ यथार्कस्य नतिः तथा तथा दृग्गतिज्यालम्बनयोरपि वृद्धिः । एवमुदयास्तलग्नसमेऽकें" पूर्वापरयोस्तद्दिने" परमलम्बनं दृग्गतिज्या च भवतः” । ततोऽत्रे दृग्गतिज्ययैव लम्बनमानीयते । तत्रेदं त्रैराशिकम्यदि व्यासार्धतुल्यया दृग्गतिज्यया भूव्यासार्धयोजनप्रमाणं स्वकक्ष्यालम्बनं योजनात्मकं लभ्यते,'° इष्टदृग्ज्यया [? दृग्गतिज्यया] किमिति । एवं चन्द्रार्कयोः स्वस्वदूग्गतिज्याभ्यां स्वस्वकक्ष्यानिष्पन्नं लम्बनयोजनमानीय वैराशिकम्यदि स्वस्वयोजन*0कणन व्यासार्धलिप्ता' लभ्यन्ते, लम्बनयोजनै: कियत्य इति । लब्धाः स्वस्वलम्बनकलाः । पुनस्तयोरन्तरेणानुपातः-यदि दिनस्फुटगत्यन्तरेण षष्टिनडिथ, लम्बनान्तरेण कियत्य इति । लब्धा लम्बनघटिकाः । ता व्याख्या-1. A. B. भूमध्यार्ध 2. A. C. om. 3CTR 3. A. B. C. om. Triff ; D. Ta. 4. A. E. प्रभृत्युपरि 5. A. C. om. ; E. ÈFF 6. A. B. C. पृष्ठयोः 7. A. C. gerą 8. E. मण्डलस्य 9. A. C. qallieqrzar 10. A. C. T: for art 11. E. adds dët 12. D. om. Rafè 13. D. E. varginsf 14. A. Hapl. om. of qeT 15. A. C. लग्नेऽक 16. A. C. D. तद्दिन 17. D. Waft 18. D. E. set 19. A. E. प्रमाण लभ्यते 20. E. adds Ez 21. E, om, fiscēTT