पृष्ठम्:आर्यभटीयम्.djvu/235

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Tr: ves प्रहादीनां वृक्संवादः ቁ e፣ तत्रापि चिहनं कुर्यात् । मध्याह्रशङ्कुच्छायाग्रे' चिहनं कुर्यात् । उत्तरगोलस्थेऽकें समपूर्वापरसूत्रे शङ्क्वन्तरं स्थापयित्वा तच्छायायास्तद्रेखाप्रवेशकाल प्रतिदिनं उपलक्षयेत् । एवं भगणद्वित्रिभोग*कालं यावत् पश्येत् । एवंदृष्टोऽर्कः” शास्त्रप्रतिपादितदेशेषु दृष्टश्चेद् गणितं सम्यगिति ज्ञेयम् । मध्य*प्रवेशकालश्च शास्त्रोक्तसमश्चेत् तेनापि गणितशुद्धिः । एवं दक्षिणोत्तरमध्यच्छायापर'शून्यतावशादपि गणितसम्यक्त्वं* ज्ञेयम् । एवं श्रप्रर्कदृक्साधनम् । एवं° दृक्समेनाकेण शशिसंयोगं" शास्त्रीयगणितसिद्धं ग्रहणगत'दृक्साम्येन दृष्टं चेत्** चन्द्रोऽपि स्फुटः । तेनेन्दुना गणितसिद्धसमागमो भौमादीनां दृक्समश्चेत् तेऽपि स्फुटाः । एते सर्वे रव्यादयः स्वयम्भूपदिष्टैः भगणादिभिरानीता उक्तेन दृवसाम्यप्रकारेण समीचीना इति निर्णीता:*। अत:' शास्त्रमिदं निरवद्यम् । एतदपि'* दिङ्मात्रेणास्माभिरुक्तम् । विस्तरतस्तु भाष्यादिषु द्रष्टव्यः । इत्यष्टाचत्वारिशत् सूत्रम् ॥ ४८ ।। [ शास्त्रमूलम् ] एवं सम्यङ्निबद्धस्य शास्त्रस्य मूलमाह'"- सदसज्ज्ञानसमुद्रात् समुद्धृत देवताप्रसादेन । सज्ज्ञानोत्तमरत्नं मया निमग्नं स्वमतिनावा ॥ ४& ।। व्याख्या-1. E. मध्याहेच शङ्कु 2. A. C. add *f; C. crosses it out. 3. A. v3Vtviñèñ; E. v3vtv- gap. 4. D. zñaT for vñtaT 5. A. B. C. om. 3ą: 6. B. मध्यम ; E. सममण्डल 7. B. छायापम; E. परम 8. E. गणितं सम्यगिति 9. A. श्रप्रकसाधनयैव; B. C.-साधन एवं (?) 10. A. C. D. योग 11. A. ग्रहणागत; E. ग्रहणागतं 12. A. दृष्टश्च ; E. दृष्टश्चेत् 13. A. C. fruffair 14. A. ties: 15. A. af 16. | E, मूलमार्ययाह