पृष्ठम्:आर्यभटीयम्.djvu/237

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोक: ५० ] उपसंहारः ԳԵՎ ग्रतः स्वयम्भूप्रसादकृतस्य ग्रस्य शास्त्रस्य स्वयम्भ्वपचारात् अस्य प्रतिकञ्चुकं कुर्वतां' सुकृतमायुश्च क्षीयते' । शास्त्र तु अर्थाधिक्यभावाद् जगति न प्रथते । अत:* स्वयम्भूप्रसादकृतमिदमेव शास्त्र सर्वदा जगत्सु प्रथत इति सिद्धम् । इति पञ्चाशत् सूत्रम° ।। ५० ।। एवं गोलपादोऽप्युपदेशतो व्याख्यातः । ग्रत्र गणितपादे त्रयस्त्रिशत् सूत्राणि, कालक्रियापदे पञ्चविंशतिः, गोलपादे पञ्चाशत् । एवमष्टोत्तरशतमस्मिन् प्रबन्धे । पूर्वस्मिन् प्रवन्धे त्रयोदश । एवं सूत्राण्येकविशत्युत्तरं शतम् ग्रतीन्द्रियार्थदशिना ग्राचार्येण प्रणीतम् । एतानि च दिङ्मात्रेण मया व्याख्यातानि । एतेषामेकैकस्य सूत्रस्य ग्रन्थसहस्नेणापि निरवशेषार्थप्रतिपादन कर्तृ शक्यते। [ इति श्रीमदार्यभटप्रकाशे सूर्यदेवयज्वना विरचिते गोलप्रकाशः ।। * टपाख्या-l. B. C. D. om. अस्य प्रतिकत्र्चुकं कुर्वतां 2. E. has a diff.com. 3TT. ea i Tara atta F4 siftfard 4: करोति तस्य सुकृतायुषोः प्रणाशो भवति । एवं देवतानुग्रहकृतमिदं शास्त्रं दृष्ट्वा मदीयबुद्धघा ग्रन्थान्यथाकरणमात्रं यः करोति तत्र स्वयम्भ्वपचारात् सुकृतमायुश्च क्षीयन्ते । 3. A. E. ग्रर्थाधिक्याभावात् ; B. ग्रर्थाधिक्यं भावाद् 4. E. ग्रंथ 5. A. B. C. D. om. the rest of the com. 6 A. गोलपादः समाप्तः । श्रार्यभटीयं समाप्तम् ; B. गोलपादः समाप्तः । C. D. FaqąFTIRT: TIHTtad: || E. No. colophon.