पृष्ठम्:आर्यभटीयम्.djvu/45

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

INTRODUCTION xlv हानि: ॥ सूत्रोक्तप्रकारेण प्रत्यन्तरदेशं विषुवच्छाया रूपं वर्तते ॥ अथ विषुवच्छायाड्गुले কলনিৰ परमहानिरर्धाधिक्येन रूपतुल्या अष्टौ ॥ अष्टाङ्गुलमिते परमहानिः सप्ततुल्या ॥ अतो हानिमात्रं क्वाचित्कमभिप्रेत्य आचार्येणोत्तम्-'चरतानांशषड्वर्ग' इति । यतो यथोक्त मेव गणितकर्मवासन ! एतदनुसारि समीचीनोऽयं पाठ:- प्रतिदोभान्निमेते(?)कें हीनषड्वर्गभाजिता । पलघ्ना - -भाप्तेन स्वचरं संस्कृतं स्फुटम् ॥ gfe Suryadeva senses an objection even to this reading, but explains it away : नन्वस्मिन्नपि पक्षे स्फुटक्रान्त्यानीतस्वाहोरात्रार्धन कर्म कर्तव्यम् ॥ सत्यम् ॥ तज्ज्ञानस्य लघूगणितेनाशक्यत्वात् स्वल्पान्तरत्वाच्च एवमुक्तमित्यविरोधः । still another instance of Suryadeva's rationalistic approach might be seen in his statement to the effect that he could not reason out the division of the yuga into Utsarpiņī, Apasarpiņī, Susamā and DuSS and, as done in Aryabhatiya, Kala, 9. After explaining text as it stands, he states: "The significance of this verse has to be made clear by the learned after deep thought. I cannot comprehend it': अस्यार्थोऽभियुक्तै रूप्य वक्तव्यः ॥ अस्माभिस्तु न ज्ञायते । (p. 92 and fn.). Another trait of Suryadeva consists in his examining earlier : writers critically. A passing remark made by him in his commentary on the Laghumanasa on Prašastidhara, an earlier commentator of the work, is instructive. Noticing that an innovation made by Prasastidhara is illogical, Suryadeva observes : "A rationalist as I am, I cannot approve of the innovation' : gafia aheatri 374ataafayuri प्रशास्तिधराचार्येण स्फुटव्याससंज्ञां कृत्वा स्फुटभुक्तिस्फुटविक्षेपानयनादपर्वातंतव्यासार्धस्थाने कल्पितम् । तत्त्तु frr:Et agai Ft Garriè (Com. on LMā, I. ii. 5-6a). Similar observations are found also in the Jatakapaddhati-vyakhyd. Thus, noting the difference of views on the depiction of the lords of the year and of the month in earlier texts, Suryadeva observes : it tiltमासाधिपानयनगणितस्य सूर्यसिद्धान्त-खण्डखाद्यक-पञ्चसिद्वान्तादीशूक्तस्य परस्परविरोधेन निर्णेतुमशक्यत्वाद् ‘अद्यवारतोऽब्दादि’रिति न्यायेन सौरयोः (? तयोः) प्रसिद्धत्वात् ताभ्यामेव tēv: (Com. on Jā. Pa., ii. 14). Again on the determination of the Ayana-bala, he observes आचार्योंण राशि रूपविप्रकर्षमानीय अयनबलानयन कृतम्। श्रीधरायण श्रीपतिप्रोक्तमुपायमुक्त्वा कान्तिविप्रकर्षर्णवायनबलानयनमुक्तम् । अस्मदुक्तज्यारूपविप्रकषर्णवायनबलानयनोपाये अति लघुनियुनि विद्यमाने किमर्थमाचार्याभ्यां attite gafitter a tita: (Com. on Ja. Pa., iii. 15-16).