पृष्ठम्:आर्यभटीयम्.djvu/57

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

জামিলীযবহিত হয়: ण्यालोच्य समदृग्गणितं ज्योतिश्शास्त्रं चिकीर्षुः' तादृशेज्योतिज्ञानबीजलाभाय ज्योतिश्चक्रग्रहादेरादिवत्तारं* भगवन्तं स्वयम्भुवम् श्रमलैस्तपोभिराराधयामास।। ततः प्रसन्नो भगवांस्तस्मै तादृशमतीन्द्रियम् श्रप्रतिरहस्यभूतं* कालक्रिया-गोलज्ञानबीजमुपदिदेश । ततोऽयमाचार्यार्यभटेस्तदुपदिष्टं सर्वं बीजभूतं दशभिर्गीतिसूत्रैः, तत्परिकरभूतलौकिकगणितबीज स्वबुद्धयाभ्यूहितम्। एकेनार्यासूत्रेण च' संक्षिप्य लोके प्रकाशयामास । ततोऽष्टाधिकशतैरार्यासूत्रैर्गणित-कालक्रिया-गोलबीजोपयोग दिडमात्रेण दर्शयामास । तदिदमाचार्यार्यभटमुखारविन्दनिर्गत प्रबन्धद्वयात्मक ज्योतिश्शास्त्रमस्माभिव्र्याचिख्यासितम् ।

  • तत्र त्रीणि वस्तूनि प्रतिपाद्यतया प्रतिज्ञातानि-गणितं, कालक्रिया, गोल इति। तत्र गणितं सङ्कलित-व्यवकलितादिमिश्रक-क्षेत्र-श्रेढी-कुट्टाकारादि चानेकविधम्। इह तु ज्योतिश्शास्त्रप्रतिपाद्ययो: कालक्रिया-गोलयोर्यावन्मात्र परिकरभूतं तावन्मात्रमेव सामान्यगणित प्रतिपाद्यतया प्रतिज्ञायते । कालस्य क्रिया कालक्रिया । कालपरिच्छेदोपायभूत ग्रहगणित कालक्रियेत्यर्थ:। ब्रह्माण्डकष्टाहान्तर्वत्र्याकाशमध्यस्थं ग्रहनक्षत्रकक्ष्यात्मक “खमध्यस्थसमघनवृत्तभूमिक श्रप्रपक्रमाद्यशेषविशेषोपेतं” प्रवहवायुप्रेरणान्नित्यं पश्चिमाभिमुखं गच्छत् स्थलजलसीमास्थान' सर्वाश्चर्यमय कालचक्र*-ज्योतिश्चक्र-भपञ्जरादि'शब्दवाच्यो गोल:" । स च वृत्रक्षेत्रत्वात्“ चतुरश्राद्यनेक'क्षेत्रकल्पनाधारत्वाच्च गणितविशेषगोचर एव। एवमेतानि त्रीणि वस्तूनि व्याख्यातानि ।

एतत्त्रयमपि प्रत्येकं द्विविधम्-उपदेशमात्रावसेयं, तन्मूलन्यायावसेयं"* चेति । तत्र एतावद्'° युगप्रमाणम् , एतावन्तो युगे ग्रहमन्दशीघ्रोच्चपातनक्ष travega-1. E. farañūr 2. E. तादृशं 3. E. ग्रहादेः स्रष्टारं 4. B. रहस्यं 5. B. C. om. ग्राचार्य 6. E. om. 3 Tife 7. B. C. om. at 8. D. commences from here 9. D. Gap for at HTai to eith TFrtford, next line. 10. B. C. स्वमध्यस्थ ; E. स्वखमध्यस्थ 11. C. Hapl. om. द्य[शेषवि]शेषोपेतं 12. D. सीमास्थान 13. A. B.C. iątętą 14. E. ग्रहा वि for भपञ्जरादि 15. D. E. वाच्यं गोलम् । 16. D. क्षेत्रफलत्वात् 17. A.B.C. Tąg Trì TàąF 18. E. Hapl. om. Di [àfi to Fq ), 4 lines below. 19. C. D. तत्र तावत्