पृष्ठम्:आर्यभटीयम्.djvu/58

एतत् पृष्ठम् परिष्कृतम् अस्ति

线上 व्याख्यातुरुपोद्धातः त्राणां परिवर्ताः, एतावान्मन्द'परिधिः, एतावान् शीघ्रपरिधिः, एतावान् ग्रहाणां परमापक्रमः, एतावांश्चन्द्रादीनां परमविक्षेपः, एतावद् ब्रह्मदिनप्रमाणम्, तद्गतमेतावाद्, एतावती युगे योजनात्मिका ग्रहगतिः, एतावती' ग्रहकक्ष्या इत्येवमादिकं वस्तुजातम् उपदेशमात्रावसेयम् ।। *एतदुपदेशं विना प्रमाणान्तरेणावगन्तुं न शक्यते । एतस्यातीन्द्रियस्य ग्रहगतिबीजस्य निरवशेषप्रतिपादनाय दशगीतिसूत्रारम्भः । एतावतैव कृत्स्नं गणितस्कन्ध*गतमर्थजातं परिसमाप्तम् । इतो'ऽन्यत्सर्व न्यायसिद्धत्वाद् बुद्धिमद्धिरभ्यूह्य प्रतिपादयितुं शक्यते। तथा हिगणिपादोक्तानि चतुरश्र-व्यश्रक्षेत्रादिफलानि, त्रैराशिकादीनि कुट्टाकारपर्यन्तानि च गणितानि तावल्लौकिकगणितन्यायसिद्धानि सवैरभ्यूहितुं शक्यन्त एव' । कालकिपापादोक्तान्यपि तथाविधान्येव । भूदिनानि तावद् रविनक्षत्रभगणयोरुपदेशाल्लोकसिद्धेन द्वियोगन्यायेन तयोरन्तरं कृत्वा ज्ञातुं शक्यन्ते । तानि च ग्रहादिमध्यमानयने प्रमाणराशिः । युगरविमासाश्च युगरव्यब्दोपदेशाद् वर्षस्य च* द्वादशमासत्वेन लोकसिद्धत्वाद्', युगरव्यब्दद्वादशगुणनयंव सिद्धयन्ति । रविशशियोगस्य चान्द्रमासत्वाद्र रविशशियोगस्य एव चान्द्रमासा भवन्ति। एकस्य चान्द्रमासस्य त्रिंशतिथ्यात्मकत्वेन प्रसिद्धत्वात् ते त्रिशद्गुणिता युगतिथयः स्युः । श्रवमदिनस्य शशिसावन'*दिनान्तरत्वाद् युगसावनयुगचन्द्रदिनान्तरं युगावमदिनानि । चान्द्रसौरमासान्तरस्य ग्रधिकमासत्वप्रसिद्धया युगाधिमासानयनमपि स्पष्टम् । एवम् एतै: परिकरभूतैरिष्टकालत्रैराशिकेन गत'- सौरमासतिथिषु याताधिकावमादीनि* संसाध्य गतमासतिथिषु'* तद्योगशोधनेन ठ्याख्या-1. B. मन्द 2. D. Gap. for f to HTarari, next line. 3. D. E. न ह्येतद् *** शक्यतेऽवगन्तुम् । 4. C. गणितग्रन्थ 5. A.B.C. set 6. A.B. qẩxUqrt{fặiị 7. E. शक्यन्ते । एवं 8. B. C. om. Tr; E. Tą for TI 9. E. figT 10. D. Gap for to gate, next line. 11. A. B. भगणाशेष 12. D. Gap for IT ar to virve, one line below. 13. D. Gap for artfair tilt 14. D. E. कावमानि 15. D. om. गतमासतिथिषु