पृष्ठम्:आर्यभटीयम्.djvu/65

एतत् पृष्ठम् परिष्कृतम् अस्ति

হস্তীক; ই ] प्रहाणाँ युगनगणाः ፃካ

ग्रादितः षष्ठे त्रीणि । घकारस्य चतुर्थस्वरयुक्तस्य वर्गाक्षरत्वात् चतुर्थे वर्गस्थाने श्रादितस्सप्तमे चत्वारि । ततो 'दस्राग्निसागरा भानोरयुतघ्नाः' ( लघुभास्करीयम् , 1. 9 ) इत्युक्ता रविभगणा जाताः (43,20,000).

शशि चयगियिडुशुछलू। युगभगणशब्दावनुवतेंते । शशिनो युगभगणाश्चयादयः' । चकारस्य वर्गाक्षरत्वात् प्रथमस्वरयोगाच्च प्रथमे वर्गस्थाने षट् । यकारस्य तत्स्वरयोगाद् प्रथमेऽवर्गस्थाने' श्रादितो द्वितीये त्रीणि । गकारस्य द्वितीयस्वरयुक्तस्य वर्गाक्षरत्वाद् द्वितीये वर्गस्थाने ग्रादितस्तृतीये त्रीणि । यकारस्यापि तद्युक्तत्वाद् द्वितीयेऽवर्ग स्थाने' श्रादितश्चतुर्थे त्रीणि। डु इत्यस्य' वर्गाक्षरस्य तृतीयस्वरयोगात् तृतीये वर्गस्थाने श्रादितः पञ्चमे पञ्च । शु इत्यस्यावर्गाक्षरस्यापि° तद्योगात्° तावत्यवर्गस्थाने' श्रादितः षष्ठे सप्त । छ्लु इत्यनयो“र्वगावर्गाक्षरयोश्चतुर्थस्वरयोगा*च्चतुर्थयोर्वर्गावर्गस्थानेभ्योरादितस्सप्तमाष्टमयोः क्रमात् सप्तकं पञ्चकं च स्थाप्यम्'* । ततश्शशिभगणा ‘श्रङ्गपुष्कररामाग्निशरशैलाद्रिसायकाः' (लघुभास्करीयम्, 1.9) जाताः (5,77,53,336). कु डिशिबुण्लुष्खु । कोभूमेर्युगभगणाः पूर्ववज्जाताः' ‘खाम्बरेष्वद्रि व्याख्या-1. A. B. C. शब्दोऽनुवर्तते । 2. D.' चन्द्रस्य परिवर्तकाः for चयादयः 3. C. D. प्रथमवर्गस्थाने 4. C. प्रथमावर्गस्थाने ; D. श्रवर्गस्थाने प्रथमे ; E. om. ग्रवर्गस्थाने 5. C. द्वितीयावर्ग 6. D. E, tr, ग्रवर्गस्थाने द्वितीये 7. B. C. SFąFTRET 8. B. C. om. Ziqirft TFTft 9. D. तत्रुवरयोगात् 10. D. तृतीयेऽवर्गस्थाने 11. B.C. add छकारलकारयोः 12. E. च्च चतुर्थं 13. D. E. om. TETT 14, D. E. स्थापनीयम् 15. D. In place of taayird T., D. reads : seagada fs scatt, वर्गाक्षरत्वाद् द्वितीयस्वरयोगाच्च ग्रादितस्तृतीये पत्र्च । शि इत्यस्यावर्गाक्षरत्वाद् द्वितीयस्वरयोगाच्च द्वितीयावर्गस्थाने ग्रादितश्चतुर्धे सप्त । बु इत्यस्य वर्गाक्षरत्वात् तृतीयस्वरयोगाच्च तृतीये वर्गस्थाने श्रादितः पञ्चमे त्रयोविंशः । ण्लू इत्यस्य णकारस्य वर्गाक्षरत्वात् पळ्चमस्वरयोगाच्च पञ्चमे वर्गस्थाने आदितो नवमे पञ्चदश । ष्खु इत्यनयोर्वगविगक्षिप्रयोश्चतुर्थस्वरयोगाच्चतुर्थयोर्वर्गावगयोः स्थाने श्रप्रादितः सप्तमाष्टमयो. क्रमाद् द्विकम्, अष्टको च स्थापनीयम् ।