पृष्ठम्:आर्यभटीयम्.djvu/67

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ३' ] प्रहाणां युगभगणां ዓሄ एवमेकस्मिन् युगे यावन्तो ग्रहाणां' भगणाः त इहोपदिश्यन्ते । प्राग्भगण-* त्वैकवाक्यतयैव° भचक्रस्य प्रत्यग्भगणाः भूमावध्यस्योपदिष्टा इत्यवगन्तव्यम् । शनि शनेः । युगभगणा इति सर्वत्रानुवर्तते । डु-ङ्वि-ध्व । 'शनेरपि च वेदाङ्गभूतषट्कसुराधिपाः' (146,564),* (लघुभास्करीयम् , 1.11). गुरु गुरोः युगभगणाः खिन-च्यु-भ ॥ ‘सागराश्वियमाम्भोधिरसरामा गुरोः स्मृताः” (364,224) (लघुभास्करीयम् , 1.10). कुज कुजस्य भगणाः° भ-द्दिल-नु-खु । ‘कौजा वेदाश्विवस्वङ्गनवदस्रयमाः स्मृताः' (22,96,824), (लघुभास्करीयम् , 1.10). भृगुबुध भृगुबुधयोर्युगभगणाः । सौराः सूर्यस्येमे° सौराः ।। सूर्यस्य यावन्तो भगणा' उपदिष्टास्तावन्त एव बुधशुक्रयोरपि भगणाः' प्रत्येकमित्यर्थः । एवमनेन गीतिसूत्रेण रव्यादीनां ग्रहाणां भुवश्च भगणा उपदिष्टाः । एते चोपदेशसिद्धा एव, नात्र युक्तिः क्रमत' इत्युक्तम् । एवं* द्वितीयं गीतिसूत्रं व्याख्यातम्'*। ३ ।। व्याख्या-1. A. B. C. om. ग्हाणां 2. A. B. C. प्रग्भ्र्मण 3. C. om. एव 4. B. adds इति जाताः 5. B. प्रकीतिताः ।। इति गुरोः स्मृता इव (?); D. वेदाम्बराश्विवेदाङ्गरामाः

प्रकीतिताः (364204), the fig, being different.

6. B. C. om. भगणाः ; D. E. युगभगणाः 7. B. Hapl. om. : ait:"*"to qļBì:, next line. 8. D. सुर्यस्योक्ता 9. D. E. युगभगणा 10. C. om. भगणाः ; D. E. युगभगणाः 11. B. Om.ऋमत 12. B. C. E.एवमिढं ; D. om. एवं 13. D. om. the word.