पृष्ठम्:आर्यभटीयम्.djvu/70

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' és गीतिकापादे [ गीतिका० [ ग्रहाणां कल्पभगणाः | कल्पप्रमाणं तद्गतं च चतुर्थेन गीतिसूत्रेणोपदिशति-- काहो मनवो ढ', मनुयुग श्ख, गतास्ते च, मनुयुग छ्ना च । कल्पादोर्मुगपादा ग च गुरुदिवसाच्च भारतात् पूर्वम् ॥ ५ ॥ श्रप्रस्य पदानि-काहः, मनवः, ढ', मनुयुग,* श्ख, गताः, ते, च, मनुयुग°, छना, च, कल्पादेः, युगपादाः, गा, च, गुरुदिवसात् , च, भारतात् , पूर्वम् । कस्याहः मनवो ढ* । चतुर्दश मनवः” । एकस्मिन् ब्रह्मदिने* चतुर्दश मनवः क्रमेण राजानो भवन्ति । मनुयुग’ श्ख एकस्मिन् मनौ युगानि द्वासप्ततिः । द्वासप्ततिर्युगान्येकैकस्य मनोः प्रमाणमित्यर्थः । एवं युगानां श्रप्रष्टोत्तरं सहस्रं कल्पसंज्ञितं ब्रह्मणे दिवसमित्युक्तं भवति । एवं कल्पप्रमाणमभिधाय तद्गतमाह--गतास्ते च, वर्तमानेऽस्मिन् कल्पे ते मनवः च षड् गताः । मनुयुग* छ्ना च वर्तमाने सप्तमे मनौ युग' छ्ना च" सप्तविंशतियुगानि च गतानि । युगपादा ग च, वर्तमाने ग्रष्टाविंशे"ऽस्मिन् युगे एकस्य युगस्य युगचतुर्भागास्त्रयो गताः' कृत-त्रेता-द्वापराख्याः । कल्पादे: एतानि मन्वादीनि वर्तमानकल्पस्य आदिमारभ्य भारताद् गुरुदिवसाच्च पूर्व गतानि । ग्रष्टाविंशस्य युगस्य तृतीयपादान्तिमं गुरुदिवसमूरीकृत्य तच्चतुर्थपादात् कलियुगात् पूर्व गतानि । “भारताद् गुरुदिवसा'दिति ल्यब्लोपे पञ्चमी । भारतवंशजाता युधिष्ठिरादयो भारताः । तैरुपलक्षितो द्वापरा मूलम्- 1. D. ढः 2. C. D. E. TI 3. C. D. TT estate-1. D. g.: 2. C. D. TT: 3. C. D. TT: 4. D. S., rev. to S. 5. B. C. om. Hras: 6. B. C. sigfaat 7. C. D. मनुयुगाः 8. D. HgqTT; 9. D. TT: 10. D. E. om. VT. 11. A. om. 3geerfą 12. D. adds युगस्य चत्वारो भागाः सन्ति । तेषां त्रयो याताः ।