पृष्ठम्:आर्यभटीयम्.djvu/76

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Y गीतिकापादे गीतिका० [ ग्रहापक्रमः ।] सप्तमेन गीतिसूत्रेण* ग्रहाणां विषुवत उत्तरेण दक्षिणेन चापयानप्रमाणं चन्द्रादीनां विक्षेपप्रमाणं* पुरुषप्रमाणं च उपदिशति— भापक्रमो ग्रहाँशाः शशिविक्षेपोऽपमण्डलात् भार्धम् । शनि-गुरु-कुज ख-क-गार्ध, भृगु-बुध' ख, स्चाङ्गुलो' घहस्तो ना ॥ ८ ॥

  • श्रप्रस्य पदानि-भ, अपक्रमः, ग्रह, अंशाः, शशिविक्षेपः, अपमण्डलात्, झार्ध, शनि-गुरु-कुज, ख-क-गार्धं, भृगु-बुध', ख, स्चाङ्गुलः, घहस्तः, ना ॥

भ चतुविशतिः । अपक्रमः श्रप्रपयानम् । ग्रह ग्रहाणां रव्यादीनां सप्तानाम् । अंशा भागाः । लङ्कामधिकृत्योपदेशप्रवृत्तेः तत्समपूर्वापरेणोपर्यधोभावेन स्थिताद् वृत्तादुतरतो दक्षिणतश्च चतुविशति भागान् सूर्यादयो ग्रहा ग्रपयान्तीत्यर्थ: । स्थलजलसीमात उतरतो’ मनुष्यावस्थाना'च्चक्रस्थ पूर्वार्ध उत्तरतोऽपयानम्, उत्तरार्धे दक्षिणतोऽपयानं ज्ञेयम् । एवं’ विक्षेपस्यापि पातात्प्रभृति दिक् ज्ञेया । शशि शशिनः, विक्षेपः अपमण्डलाद् ग्रपक्रममण्डलात् झार्धे, झ नव, तदर्धं झार्धम् । अंशा इत्यनुवर्तते । श्रप्रपक्रम*मण्डलादुत्तरतो दक्षिणतश्चार्धपञ्चमभागाश्चन्द्रस्य' विप्रकर्ष' इत्यर्थ:।' शनि-गुरु-कुज शनि-गुरु-कुजाना ख-क-गार्धम्, मूलम्- 1. B. बुघभृगु 2. B. खचाङ्गुलो व्याख्या-1. A. D. transfer सप्तमेन गीतिसूत्रेण to after विक्षेपप्रमाणं A. C. D. E. Hapl. om. of TąFTätti fąìqqqruf B. Hapl. om. of the entire paragraph. C. - (vide text var. in B.). A. E. उत्तरेण 6. D. koTri B. C. om. qi 8. B. C. Hapl. om. of firef A. om. T 10. B. om. RST 11. B, C. विक्षेप for विप्रकर्ष; D. Gap for वि[प्रकर्ष to खकगार्धम् ], below. 12. E. transposes trfi's to titaf HTT: to after the mention about I and I, viz. I to fàrq, following.