पृष्ठम्:आर्यभटीयम्.djvu/79

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातमन्दोच्चभागः १७ एकद्वित्रिचतुष्पञ्च भगणाः परिकीतिताः ॥ सौम्यारशुक्रजीवाकिपातानां क्रमशो युगे। इति अनेन त्रैराशिकेनानीता यथापठिता भागा' एव । तथा उच्चयुग तद्भगणाश्च षण्णां प्रदशर्यन्ते’- रव्युच्चस्य रसैकाब्धि'गिर्यष्टिनवशङ्कराः । सहस्रघ्ना युगं प्रोक्तं भगणाश्च त्रयोदश ॥ दन्तवस्वब्धि'रामाग्निवसुरामयमा युगम् । बुधोच्चस्य शतघ्नं स्यात् सप्तात्र भगणाः स्मृताः ।॥ खखाब्धिवेदनन्दाब्धित्रय'नन्दाद्रयो युगम् । कवेः 'सूरेस्तवर्ध स्यादेकस्तङ्गणिस्तयो:' ॥ व्योमाम्बरशून्यकृताश्वि'रुद्रशरशैलवसुमुनीन्दुसमाः । असितोच्चयुगं कौजं द्विगुणं भगणा नवेषवस्तु तयोः ॥° इति । एतैस्त्रैराशिकेनानीतानि कल्पादेर्युगपादत्रयान्ते लब्धानि मन्दोच्चानि पठितानीति । ननु बुधादीनां पञ्चानां पूर्वमेवोच्चान्युक्तानि । “सत्यम् । ताराग्रहाणामुच्चद्वयमस्ति, मन्दोच्चं शीघ्रोच्चं चेति । पूर्व शीघ्रोच्चानि प्रदशितानि, ग्रत्र मन्दोच् चानि ।। सूर्येन्द्वोर्मन्दोच्चमेवेति विवेकोऽत्रानुसन्धेय इति । एवमिदं श्रप्रष्टमं गीतिसूत्रम् ।।९।। व्याख्या- 1. D. पठितभागा 2. A.B.C.D. og gåà 3. Mss. wrongly read Tšför 4. Mss. actually read atafa (wr.) 5. Mss. actually read qs-feats for trafstart 6. E. भृगोः for कवेः 7. D. देकस्मिन् भगणस्तयोः ; E. देकस्तस्मिन् गुणस्तयोः 8. Mss. serift, (wr.) 9. These verses have been quoted by Paramesvara in his 0. Bhatadipika on the Aryabhatiya (Edn. H. Kern, Leiden, 1874, p. 14) under this verse. See also Bhaskara's Bhasya on this verse. B. C. artisaa