पृष्ठम्:आर्यभटीयम्.djvu/80

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ तिकाघाचे fro [ मन्व-शीघ्रोच्चवृत्तानि ! नवमेन गीतिसूत्रेण मन्दशीघ्रोच्चवृत्तान्युपदिशति— झाधनि मन्दवृत्त शशिनश्छ ग छ घ ढ छ भो यथोक्तेभ्यः । भ' ग्ड ग्ल' भल० दूड तथा शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः ॥१०॥ श्रप्रस्य पदानि-झार्षानि, मन्दवृत्तं, शशिनः, छ, गा, छ, घ, ढ, छ, झ, यथोक्तेभ्यः, झो, ग्ड, ग्ला झल,* द्ड, तथा, शनि-गुरु-कुज-भूगु-बुध, उच्चशीश्रेभ्यः । श्रप्रत्रोपदिश्यमानानि मन्दशीघ्र*वृत्तानि झार्धानि । झ नव, तदर्धानि । श्रप्रर्धपञ्चमसंख्यया श्रपवित्र्ये पठच्यन्त इत्यर्थः । मन्दवृत्तं मन्दस्फुटमध्यग्रहयोरन्तरालानयनसाधनभूतं, तयोः परमेण विप्रकर्षेण भागात्मकेन व्यासार्धेन कृतं वृत्तम् । शशिनश्चन्द्रस्य छ सप्त झार्धानि । यथोक्तेभ्यः यथोक्तानां पूर्वसूत्रे मन्दोच्चोपदेशार्थ उपातानां सवितृ-बुध-भृगु-कुज-गुरु-शनीनां क्रमेण मन्दवृत्तानि झार्धानि गादीनि । सवितुः ग त्रीणि, बुधस्य छ सप्त, भृगोः घ चत्वारि, कुजस्य ढ चतुर्दश, गुरोः छ सप्त, शनेः भ नव । तथा शन्यादीनां क्रमेण उच्चशीघ्रभ्य: । उच्चशीघ्रशब्देन शीघ्रफलमुच्यते। शीघ्रफलानयनार्थ 'शीघ्रपरमफल’भागव्यासार्धेन' कल्पितानि वृत्तानि" झादोनि । तत्र शनेः झ नव झार्धानि । गुरोः ग्ड षोडश", कुजस्य ग्ल त्रिपञ्चाशत् , भृगोः इल#1 एकोनषष्टिः, बुधस्य ड एकत्रिशत् झार्धानीति । एवमिदं नवमं गीतिसूत्रम् ।।१०।। भूलम्- 1. C. झा - 2. C. D. irraT 3. D. ċċi for grrr at Treat- . C. E. RT for sh 2. C. D. TçTT for TRT 3. D. g for set 4. E. om. मन्दशीघ्र 5. D. उक्तानां 6. D. Gap for sit to attit Terri 7. E. H. for the 8. E. व्यासार्ध 9. D. E. add Ettrift 10. D. E. add Terift i. द्ध for इल LD