पृष्ठम्:आर्यभटीयम्.djvu/87

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

畿以 वगस्वरूपम् श्लोकः २ ] उद्देशक’- बाणार्कसम्मिता यस्य चतुरश्रस्य बाहवः ॥ त्र्यंशद्वयमिता यस्य तयोः फलमिहोच्यताम् ॥ प्रथमोदाहरणस्य न्यासः-- 1 2 5 2.5 125 12 S. परिलेख: 1 अस्य सदृशद्वयस्य संवर्गफलम् 15,625. द्वितीयोदाहरणस्य न्यासः-श्रत्रांशवर्गः 4. छेदवर्गः 9. श्रनेनांशवर्गे विभक्ते लब्ध क्षेत्रफलम् ई. [ घनस्वरूपम् ] समचतुरश्रधनक्षेत्रस्य फलं उत्तरार्धेनाह सदृशत्रयसंवगों घनस्तथा द्वादशाश्रिः स्यात् ॥ ३ ॥ तथा तेनैव प्रकारेण समद्वादशाश्रिः क्षेत्रविशेषो घनसंज्ञः । भूमिगता श्चत्वारो बाहवः, श्रधऊध्वयिताश्चत्वारः, उपरि चत्वारः । एवं समद्वादशबाहुर्घनः । तस्य च फलं तद्वाहूनां त्रयाणां घातः । भिन्नेष्वप्यंशघनं छेदघनेन विभजेत् । यथाह अंशस्य घन विभजेच्छेदस्य घनेन घनफल भिन्नम्। (पाटीगणितम्, सू० 35) 2. D. Tē इति । RēTTTTTT-1. E. om the word.