पृष्ठम्:आर्यभटीयम्.djvu/89

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ४ ॥ वर्गमूलम् V तेन द्विगुणेनानन्तराद् अवर्गस्थानाद् भागं हरेत् । तत्र यल्लब्धं तस्य वर्गे तदनन्तरवर्गस्थानाच्छुढे तल्लब्धमवर्गात् स्थानान्तरे तत्पूर्वे वर्गस्थाने मूलं भवति । तदपि।। द्विगुणीकृत्य उभाभ्यां तदनन्तरावर्गस्थानाद् भागहरणादिक्रमेण पूर्ववत् तृतीयमूलानयम् । पुनस्त्रिभिः । एवं तावत्कुर्याद् यावन्निश्शेषाणि वर्गावर्गस्थानानि भवन्ति। लब्धे मूलराशौ द्विगुणीकृतं दलयेत्। भिन्नेष्वपि अंशस्य वर्गमूलं छेदस्य वर्गमूलेन विभज्य् लध्धम् मूलं भवति । ‘यथाऽऽह - अंशस्य वर्गमूले छेदजमूलोद्धूते मूलम् । qTdified to 34 इति । ( सू० 34)

  • पूर्वोक्तप्रथमवर्गस्य मूलार्थं न्यासः-15,625. लब्धं वर्गमूलम् 125. द्वितीयस्य न्यास.-ई. अंशमूलम् 2. छेदमूलम् 3. अनेनांश विभज्य* लब्ध भिन्नवर्गपदम् ई. एवं चतुर्थ सूत्रम्। ४ ।।

[ घनमूलम् ] घनमूलानयनमार्ययाऽऽह-- ग्रघनाद् भजेद् द्वितीयात' त्रिगुन धनस्य मूलवगण । वगस्त्रिपूर्वगुणितः शोध्यः प्रथमाद् घनश्च घनात् ॥ ५ ॥ उद्दिष्टे घनराशौ प्रथमं स्थानं घनसंज्ञम्। तत: अघनसंज्ञे द्वे। पुनरप्येक घनसंज्ञम्, द्वे अघनसंज्ञे। एवमुद्दिष्ट घनराशिमा समाप्तेश्चिह्नयित्वा स्थापयेत् । ततोऽन्यद्घनस्थानात्' पूर्ववद् एकादीनां घनं विशोध्य मूलं गृहीत्वैकान्ते’ स्थापयेत् । तस्य वर्गेण त्रिगुणेन तत्पूर्वस्माद् द्वितीयादघन मूलम्- 1. D. अघनाद् द्विध्ने भक्ते 54TGTTT-1. D. om. ZgYT[g to zaràļiff får FA, five lines below. A. adds here ra B. C. अंशमूल 2. एतच्छेदवर्गमूलेन 3, विभज्य B. D. E. अन्यस्मात् C. एकत्र 6. E. Hapl. om. ELIITAT i IEa to EATIAT I IT, next line.