पृष्ठम्:आर्यभटीयम्.djvu/90

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t गणितपावे [ गणित० स्थानाद् भागं गृहीत्वा लब्ध पूर्व"मूलसमीपे स्थापयेत्। तत इदानीं लब्धस्य वर्गं त्रिभिः प्रथममूलेन च गुणितं प्रथमादघनस्थानाच्छोधयेत् । श्रप्रस्यैव घनमनन्तराद् घनस्थानाच्छोधयेत् । तत* एतद् द्वयं मूलं परिकल्प्य ‘ग्रघनाद् भजेद् * द्वितीयात्' इत्यादिना करणेन तृतीयमूलं सम्पादयेत् । एवमा समाप्तेः कुर्यात् । तत्र लब्धं घनमूलं भवति । भिन्नेष्वप्यंशस्य घनमूलं छेदस्य घनमूलेन भजेत् । यथाऽऽह अंशघनमूलराशौ घनमूल छेदमूलहते । (पाटीगणितम् , सू० 35) इति । पूर्वोक्तप्रथमघनस्य मूलार्थ न्यासः-19,53,125. श्रप्रत्र श्रप्राद्य-चतु iसप्तमानि घनसंज्ञानि, द्वितीय-तृतीय-पञ्चम-षष्ठानि' अघनसंज्ञानि। अन्त्यघनस्य रूपस्य मूलं रूपमेव । ग्रस्य वर्गः 1. एष त्रिगुणः 3. श्रनेनानन्तराद् द्वितीयादघनस्थानात् षष्ठाद् भागे हृते लब्धम् 2. ग्रस्य वर्ग:4, त्रिगुणः 12, पूर्वमूलेन च गुणितः 12. एतत् प्रथमादघनस्थानात् पञ्चमाच्छोध्यम् । लब्धस्यैव 2, घनः 8. तदनन्तराद् घनस्थानात् तुरीयाच्छोध्यः । लब्धमूलद्वययोगः 12. ग्रस्य वर्गः 144. एष त्रिगुणः 432. श्रनेन* तृतीयात् स्थानात्* भागं हृत्वा? लब्धम् 5. ग्रस्य वर्गः 25, त्रिगुणः 75, पूर्वमूलेन 12°, गुणितः 900, द्वितीयात् स्थानाच्छोध्यः । लब्धस्य 5, श्रप्रस्य घनः 125. एष श्राद्याच्छोध्यः एवं कृत्वा लब्धं घनमूलं भवति, 125. ग्रत्र" भागहरणे तावदेव फलं ग्राह्य यावति गृहीते वर्गस्त्रिपूर्वगुणितः शोध्यः प्रथमाद् घनश्च घनात् ॥ इत्यादेशिष्टं पर्याप्तं भवति । द्वितीयस्य न्यासः-े. श्रप्रत्रांशघनमूलम् 3. छेदघनमूलम् 5. श्रप्रनेन अंशधनमूल विभज्य लब्ध भिन्नघनमूलम् हैं. व्याख्या-1. C. पूर्वत्र 2. E. om. Ef 3. D. reads only visis fairyTs against the textual variant fita Hafi in this ms. D. E. fa-far-list-qtaff 5. B. C. add trigaehr B, C. om. FATĦTS ; D. Gap for the word. D. Gap for gear 8. B. C. add za C. D. E. om. HafèT 10. B. et