पृष्ठम्:आर्यभटीयम्.djvu/92

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

* गणितपादे [ गणित० 'कुदलकृतिं कर्णकृते: प्रोझ्य पदं द्वि-त्रिसमलम्ब: । इति भूम्यर्ध 6. ग्रस्य वर्ग: 36. कर्णवर्गात् 144, विशोध्य करणीगतो लम्बः* 108. लम्बकस्य करणीगतत्वाद् भूम्यर्धवर्गस्य 36, लम्बकस्य च करणीगतस्य 108, संवर्गः क्षेत्रफलं करण्यः 3888.* श्रस्य मूलं क्षेत्रफलम्” । द्विसमस्य न्यास:- परिलेख: 5 O अत्र भूम्यर्धवर्ग 25, कर्णवगत् ि169, त्यक्त्वा शेषस्य 144, मूलम् श्रवलम्बकः 12,' ग्रस्य भूम्यर्धस्य च संवर्गः क्षेत्रफलम् 60. उद्देशक: - कर्णः पञ्चदर्शकः स्यादपरोऽपि त्रयोदश । भूमिश्चतुर्दश प्रोक्ता विषमे फलमुच्यताम् । cate T-1. C. adds st 2. B. C. faffitą Hętrą: (wr.) 3. B. C. करणीलम्ब: 4. B. भूम्यर्धस्य वर्ग: 36, कारणीगतलम्बवर्ग:स्य च संवर्ग: क्षेत्रफलवर्ग: 3888. 5. D. E. om. 3Fq Fr 24 qharq 6. D. reads differently : द्विसमस्य न्यासः 125, 169. कृत्या शेषस्य 144, श्रप्रस्य मूलम् 12, प्रवलम्बकः 12