पृष्ठम्:आर्यभटीयम्.djvu/94

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

¥၃ गणितपादे गणित ० उद्देशकः । पूर्वोक्तसमत्रिभुजस्य घनफलार्थं न्यासः-- परिलेख: 7 श्रप्रत्र"-- द्विघ्ना कर्णकृतिर्भक्ता त्रिभिरूर्ध्वभुजाकृतिः । इति कर्णवर्गः 144, द्विघ्नः 288. श्रस्मात् त्रिभिविभज्य लब्धं ऊर्ध्वभुजावर्गः 96. पूर्वकरणेन लब्धं क्षेत्रफलं करण्य:' 3888. एतदूध्र्वभुजावर्गेण हत्वा द्वाभ्यां विभागे कर्तव्ये करणीत्वात् तद्वगैष्ण चतुष्भविभज्य लब्धं समघनत्र्यश्रक्षेत्रफलं करण्यः* 93,312. इति षष्ठं सूत्रम् ।। ६ ।। [ वृत्तक्षेत्रफलम् | वृत्तक्षेत्रफलमार्यापूवार्धनाहसमपरिणाहस्यार्ध विष्कम्भार्धहतमेव वृत्तफलम् । समपरिणाहः परिधिः । तस्यार्धं व्यासार्धहतं वृत्तक्षेत्रफलं भवति । एवशब्देन वृत्तक्षेत्रफलानयनेऽयमेव प्रकारः सूक्ष्म इति दर्शयति । उद्देशकः-- अष्टव्यासस्य वृत्तस्य समस्य फलमुच्यताम् । ETTEYAT—1. A. B. D. E. om. 147 2. B. qfaqfą RUq: ; D. om. FRUIT: 3. B. कारणीगतत्वात् 4. B. क्षेत्रफलवर्गकरण्यः ; C. त्र्यश्रं समघनत्र्यश्रक्षेत्रफलवर्गं करण्यः 3888. 5• D. om. श्रप्राय