पृष्ठम्:आर्यभटीयम्.djvu/96

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Y咨 गणितपावे I गणित० आयामोऽवलम्बकः' । तेन गुणिते पाश्र्वे भूवदने पृथक् तद्योगहते भूवदनयोगहृते स्याताम्, तत्र ये लब्धे ते स्वपातरेखें भवतः । स्वपातरेखा' नाम अन्तःकर्णयोस्सम्पातस्य भूमुखमध्यस्य चान्तरालम् । तत्र भूमितो लब्ध तन्मध्यस्य सम्पातस्य चान्तरालं भवति । मुखतो लब्धं तन्मध्यस्य सम्पातस्य चान्तरालम् । पुनरायामे लम्बके विस्तरयोगार्धगुणे भूमुखयोगार्धगुणिते सति क्षेत्रफलं ज्ञेयम् । उद्देश्यक:- भूमिश्चतुर्दश स्याद्वदनं चत्वारि चैव रूपाणि ॥ कणौ' त्रयोदशाग्रौ सम्पाताग्रं फलं च वद ॥ न्यास:'- परिलेख: 8 अत्र भूमिमुखविशेषार्ध' (5) वर्ग (25), कर्णवर्गात् (169), अपास्य शेषस्य* 144, मूलमवलम्बकः 12. अनेन गुणिते पाश्र्वे पृथक् 48, 168. पाश्र्वयोर्योंग: 18. अनेन भाग हृत्वा' लब्धे स्वपातरेखे 2 मैं, 9 ई. भूमुखयोगार्धम् 9. अनेन लम्बको गुणितः क्षेत्रफलम् 108. त्रिसमोद्देशकः-- भूस्त्रयोविशतिः शेषास्त्रयोदश फलं वद ॥ व्याख्या-1. D. आयामो लम्बक: 2. A. E. लेखे 3. A. os 4. E. om. HäfèT E. adds Harfa 6. B. Om. FITTRI: 8. E. om. Rzq 5 7. E. विश्लेषार्ध 9. B. C. हते