पृष्ठम्:आर्यभटीयम्.djvu/97

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ९ ] सर्वक्षेत्रफलमु Yy, 1 3 2 3 sa पूर्ववल्लम्बक, 12. पूर्ववत् स्वपातरेखे 4 ई. 7 ई. क्षेत्रफलम् 216. एवमष्टम सूत्रम् । ८ । [ सर्वक्षेत्रफलम् ] 'उक्तानुक्तक्षेत्राणा 'सर्वेषा फलानयनोपायमार्यापूर्वाधेनाह सर्वेषां क्षेत्राणां प्रसाध्य पाश्र्वे फलं तदभ्यासः । सर्वेषां उक्तानामनुक्तानां च क्षेत्राणां ग्रायामविस्तारात्मकौ बाहू प्रसाध्य उपपत्त्या निशिचत्य तयोरभ्यासः कर्तव्यः । स क्षेत्रफलं भवति । समचतुरश्रस्य तदघनस्य च पाश्र्वयोः स्पष्टत्वात् न तत्प्रसाधनम् । त्र्यश्रस्य लम्बक श्रायामः कल्पितः, भूम्यर्धं विस्तारः । घनत्र्यश्रस्याप्यूध्र्वभुजार्धमुच्छायः कल्पित:* । वृत्तक्षेत्रस्य परिध्यर्धमायामः,° व्यासार्धं विस्तारः । घनगोलेऽपि फलस्य मूलमुच्छायः कल्पित:* । द्विसमादीनामवलम्बक ग्रायामः, भूवदनयोगार्धं विस्तारः । एवमन्येषामपि धनुःक्षेत्रादीनामायामविस्तारौ स्वधिया प्रसाध्य तदभ्यासेन फलमानेतव्यम् । इह तु तैः कालक्रिया-गोलोपयोगाभावान्न प्रपञ्च्यते । अत्र' कालक्रिया-गोलोपयोगरहितानां गणितानां प्रतिपादनं प्रासङ्गिकमित्यवगन्तव्यम् । व्याख्या-l. E. adds एवं 2. B. Hapl. om. NgẫqŤ [thes T to Tầierf] TSąCTIFT, three lines below. 3. D. om. If 4. B. C. om. कल्पितः 5. B. C. परिघ्यध iा! पायाम: 6. B. C. om. affờqƏT: 7. E, adds here va