पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९३ पञ्चमः अध्यायः (6)


सोमसामानि त्रीणि । क्रौञ्चं चैव । सोमसाम चैव ॥५.८.५॥

अभी नो वाजसातमम् (सा. ५४९) इत्यत्र पञ्च सामान्युत्पन्नानि । अभीनोवा । जासाऔहोवा (ग्राम. १६. ८. ५४९. १) इति मन्द्रक्रुष्टादि- कम् । अभीनोवा (ग्राम. १६. ८. ५४९.२) इति मन्द्रक्रुष्टादिकम् । अभीहोइ (ग्राम. १६. ८. ५४९. ३) इति द्वितीयक्रुष्टा (द्वितीया ? ) दिकम् । एतानि त्रीणि सोमसामानि ॥ अभीनोवा (ग्राम. १६. ८. ५४९. ४) इति द्वितीयक्रुष्टादिकं तुरीयं साम क्रौञ्चमेव ।। अभीनोयौहोजसातमाम् (ग्राम. १६.८.५४९.५) इति चतुर्थ(मन्द्र ?) मन्द्रादिकं पञ्चमं सोमसाम च ॥५॥

आङ्गिरसानि त्रीणि । प्रैयमेधानि वा ॥ ५.८.६ ॥

अभी नवन्ते अद्रुहः (सा. ५५०) इयत्र सामत्रयम् । आभी (ग्राम. १६. ८. ५५०.१) इति तृतीयद्वितीयादिकम् । अभी । नवा (ग्राम. १६. ८. ५५०. २) इति मन्द्रतृतीयादिकम् । अभीनवन्ते अद्रुहः । ओहाइ (ग्राम. १६. ८. ५५०.३) इति मन्द्रचतुर्थादिकम् । एतानि त्रीणि आङ्गि- रसानि । अथवा प्रेयमेधानि । प्रियमेधो नाम ऋषिः ।। ६ ।।

गृत्समदस्य सूक्तानि चत्वारि । वसिष्ठस्य वा ॥५.८.७॥

आ हर्यताय धृष्णवे (सा. ५५१) इत्यत्र सामचतुष्टयम् । आहा । ओवा (ग्राम. १६. ८.५५१.१) इति तृतीयद्वितीयादिकम् । हाहाइ । आहर्यता (ग्राम. १६. ८.५५१. २) इति द्वितीया यादि म । आदर्यताय धृष्णवआ (ग्राम. १६. ८. ५५१. ३) हा चतुर्थमन्द्रादिकम् । आर्य (ग्राम. १६. ८. ५५१.४) इति तृतीनचादिकम् । एतानि चत्वारि