पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ आर्षेयब्राह्मणम्


कौल्मलबहिषे द्वे । शकु तृतीयम् । सीदन्तीयं वा । कौल्मलबर्हिषाणि चैव त्रीणि ॥ ५.११.४ ॥

एता त्यं मदच्युतम् (सा. ५८१) इत्यत्र पट् सामान्युत्पन्नानि । तत्र एताम् । ऊत्याम् (ग्राम. १७. ११. ५८१.१) इति चतुर्थमन्द्रादिकम् । एतामूत्याम् (ग्राम. १७.११. ५८१. २) इति चतुर्थमन्द्रादिकम् । एते द्वे कौल्मलबहिपे ।। एतामुत्यम् । ए। मदा (ग्राम. १७. ११. ५८१. ३) इति मन्द्रचतुर्थादिकं तृतीय शकुनामक साम । अथवा एतत्साम सीदन्तीय- नामकम् । तथा च ब्राह्मणम्-शङ्कु भवत्यह्नो धृत्यै । यद्वा अधृतं शङ्कुना तद्दाधार । तदु सीदन्तीयमित्याहुरेनेन चै प्रजापनिरूद्ध इमाँल्लोकान् असीदद्यदसीदत्तत्सीदननीयस्य सीदन्तीयत्वम् (तां. ब्रा. ११.१०.१२-१३) इति । एतमुत्यम् । ओहाइ (ग्राम. १७.११.५८१.४ ) इति मन्द्रचतुर्थादिकम् । एता पुत्यंमदाच्युताम् (ग्राम. १७. ११. ५८१. ५) इति मन्द्रतृतीयादिकम् । एताम। उत्यम्मदा (ग्राम. १७. ११. ५८१. ६) इति तृतीयद्वितीयादिकम् । एतानि त्रीणि दौल्मलवहिपाणि ए। ॥ ४ ॥

भरद्वाजस्य लोमनी द्वे । प्रजापतेर्वा दीर्घे । सोमसामानि त्रीणि ॥ ५.११.५॥

स सुन्वे यो वसूनाम् (सा. ५८२) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र गामू ( ग्राम. १७. ११. ५८२ १) इति चतुर्थमन्द्रादिकम् । ससुहाउ (ग्राम. १७. ११. ५८२.२) इति चतुर्थमन्द्रादिकम् । एते आये द्वे भरद्वाजस्य लोमनी एतत्संज्ञे । अथवा प्रजापते दीर्घे दीर्घनामधेये । सः । स्वेसासू (ग्राम. १७. ११. ५८२. ३) इति चतुर्थमन्द्रादिकम् । ससुन योवसनाम (ग्राम. १७. ११, ५८२. ४) इति द्वितीयक्रुष्टादिकम् । ससु-धेयाः । एवामू (ग्राम. १७.११. ५८२.५) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि सोम मिनि ॥ ५ ॥