पृष्ठम्:आर्षेयब्राह्मणम्.djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः अध्यायः (१) ५७


इन्द्राण्याः साम ॥ २.१.८ ॥

यज्ञ इन्द्रमवर्धयत् (सा. १२१) इत्यत्रैक साम । यज्ञ इन्द्र- मवर्धायात् (ग्राम, ३. १. १२१.१) इति मन्द्रादिकम् इन्द्राण्याः एतन्नामि- काया: देवतायाः साम । इन्द्रवरुणा - (पा. ४.१. ४९) इति सूत्रेण ङीषानुको भवत: ॥८॥

गौषूक्तं चाश्वसूक्तं च ॥ २.१.९॥

यदिन्द्राहं यथा त्वम् (सा. १२२) इत्यत्र सामद्वयम् । यदिन्द्राहं यथौ (ग्राम. ३. १. १२२.१) इति चतुर्थमन्द्रादिकं प्रथमम् । आऔहोवाहाइ । यदिन्द्राहाम् (ग्राम. ३. १. १२२. २) इति द्वितीयतृतीया- दिकं द्वितीय साम । क्रमेण गौषक्ताश्वसूक्ते गोषूक्त्यश्वसूक्तिनामानौ द्वावृषी । ताभ्यां दृष्ट । पूर्वपदात् (पा. ८. ३. १०६) इति सूत्रेण सकारस्य षत्वम् । समुच्चयार्थश्चकारः ॥ ९॥

गौरीवितम् ॥ २.१.१० ॥

पन्यं पन्यमित्सोतारः (सा. १२३) इत्यत्रैक साम । पन्यंपन्यम् (ग्राम. ३. १. १२३. १) इति चतुर्थमन्द्रादिकं गौरीवितनामकम् ॥ १० ॥

गाराणि त्रीणि ॥ २.१.११ ॥

इदं वसो सुतमन्धः (सा. १२४) इत्यत्र सामत्रयम् । इदंवसाउ (ग्राम. ३. १. १२४. १) इति मन्द्रादिकम् । इदांवसोसुतमन्धाः (ग्राम. ३. १. १२४. २) इति मन्द्रचतुर्थादिकम् । इदंवसोसुतमन्धाए (ग्राम. ३. १.

--