पृष्ठम्:आर्षेयब्राह्मणम्.djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्डः


कौत्से च ॥२.११.१॥

आ व इन्द्रं कृषि यथा (सा. २१४) इत्यत्रैक साम । इन्द्राम् (ग्राम. ६.११. २१४.१) इति मन्द्रादिकम् । अतश्चिदिन्द्र न उपा (सा. २१५) इत्यत्रैक साम । अतश्चिदिद्रनउपाए (ग्राम. ६. ११. २१५.१) इनि मन्द्रमन्द्रादिकम् । एते उभे सामनी कौन्से कुत्सेन दृष्टे। चकारो वाक्यभेदार्थः । उत्तरत्राप्येवं द्रष्टव्यम् ।। १ ।।

औषसं च ॥ २.११.२॥

आ बुन्दं वृत्रहा ददे (सा. २१६) इत्यत्रैक साम । आबुंदव ग्राम. ६. ११. २१६.१) इति मन्द्रादिकम् औषमम् ॥ २ ॥

भारद्वाजं च ॥२.११.३॥

बृहदुक्थः हवामहे (सा. २१७) इत्यत्रैक माम। बृहदुकथहां- नामहाइ (ग्राम. ६.११. २१७. १) इति मन्द्रमन्द्रादिक भारद्वाजम् ।। ३ ।।

कौत्सं चैव ॥ २.११.४॥

ऋजुनीती नो वरुणः (मा. २१८) इत्यत्रैक साम । ऋजुनीती. नोवरुणः । इहा (ग्राम. ६. ११. २१८.१) इति मन्द्रचतुर्थादिकं कौत्स- मेव ।। ४ ॥

औषसं चैत्र ॥ २.११.५॥

दृरादिहेव यत्मतः (सा. २१०.) इत्यत्रैक साम । दुरादीहेव- यत्सताः (ग्राम. ६.५१. २१९. १) इति द्वितीयक्रुष्टादिकम् औषसमेव ॥ ५ ॥