पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥ हशानशिवगुरुदेवपद्धतिः

श्रीमदीशानदिवरुरदेवमिश्रविरचिता |

(क्रियापादः ।) अथ एकत्रिंशः पटलः । अधिष्ठानं मयः प्राह चतुदैराविधं प्रथक्‌ | पराशरोऽपि द्विविधं त्रिविधं च पएरे जगुः ॥ १॥ प्राक्चरोक्तं दियिधं पादबन्धं प्रतिमम्‌ । एकैकं तच्तुर्भेदं यतोऽषविधमच्यते ॥ २ ॥ तद्यथा ~ अधिष्ठानोच्छये त्रेधा भरक्तेऽदो जगती भवेत्‌ । अंशः कुमुदकं रेषमष्टधांं विभज्य तु ॥३॥ पटटिकांशेन कम्पोंऽशात्‌ कण्ठोंऽशादूर्ध्वकम्पकम्‌ । अंशेनाथ त्रिभिभगोवाजनं परिकल्पयेत्‌ ॥ ४ ॥ पादबन्धमिंदं जञेयं सुस्यजाल्यादिषृदितम्‌ । पादबन्धम्‌ । आत्ताधिष्ठानतुङ्गे तु चतुर्विदातिभागिके ॥ ५ ॥ स्यदष्टमगिजेगती सांशः कुमुदं भवेत्‌ । पद्यं च पद्धिका कम्प्यकेकांशाद्‌ गलं द्वयात्‌ ॥ ६ ॥ मागेनेवोध्वेकम्पः स्यात्‌ त्रिमि्मागेश्च वाजनम्‌ । विप्रबन्धमिदं प्रोक्तं चारुबन्धं तथोच्यते ॥ ७ ॥ सप्तांशैर्जगती षद्भिः कुमुदं चेकमम्बुजम्‌ । पट्टं च कम्पश्येकेकं कण्ठो ऽश्चावञ्जमंश्तः ॥ ८ ॥