पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०० ईशानशिवगुरुदेवपद्धतौं । नेत्रयोरन्तरं युग्ममात्रं सद्वियवं भवेत् । नासापुटान्तसीमान्तव्यासपादांशपक्षतः ॥ ९४ ।। मध्यव्यासस्ततोऽर्धेन तदूर्ध्वं तस्य चार्धतः । गोजीमूलात् तु नासाग्रं यङ्गुलोचं पुटोर्ध्वतः ॥ ९५ ॥ सयवांशततं नासापुटौँ यवघनौ स्मृतौ । नासाद्वारोच्चविस्तारौ पञ्चसप्तयवैर्मतौ ।। ९६ ।। तिलपुष्पसमौ नासापुटौ निप्यावसन्निभौ । मध्यकुड्योच्चतांशेन तड्यासोऽर्धयवः स्मृतः ।। ९७ ॥ अध्यर्धयवलम्बं स्यान्नासाग्रं पुटसूत्रतः | सार्धवेदयवायामा गोजी तस्यार्धतस्तता ॥ ९८ ॥ सपादभागदीर्घं स्यादुत्तरोष्ठं तु पालिका | यवव्यासा च तद्व्यासः सार्धत्रियव ईरितः ॥ ९९ ॥ आसृक्वान्तायतं तारमानुपूर्व्या कृशं भवेत् । पाली त्रिवक्रावनता तावदास्यायतं भवेत् ।। १०० ॥ नन्दाष्टादशघार्धर्तुयवतारायतोच्छ्रितम् । अधरं स्यात् तु तत्पाली त्वधः सार्धयवं ततः ॥ १०१ ॥ अधराधस्तु चिबुकं सार्धाष्टयवमानतः । चिबुकस्य तथा निम्नं हनुस्त्रियवमुन्नता ॥ १०२ ॥ हनुरयतं वृत्ता सार्धरामाङ्गुलात् तता | कर्णबन्धाद्धनोर्मध्यं दशाङ्गुलमुदीरितम् || १०३ || गलवेशः सपादांशाद्ध नोस्तद्विगुणं गलात् । कर्णवेशस्तु नेत्रान्तात् सप्तांशैः श्रवणान्तरम् ॥ १०४ ॥ कर्णव्यासो नेत्रदैर्ध्याद् डक्सूत्रोर्ध्वोन्नतिस्तथा । तदधः कर्णबन्धः स्यात् सयवांशद्वयायतः ।। १०५ ॥ पूर्वापरे कर्णनाळे सार्धवेदांशमायते । मात्रार्धमात्र विस्तारे स्यातां साघैशतो घने ॥ १६ ॥ १. 'टो', २. 'ज्जी' क. पाठः [क्रियावाद